यज्ञोपवीत

Sanskrit edit

 
English Wikipedia has an article on:
Wikipedia

Alternative scripts edit

Etymology edit

यज्ञ (yajña) +‎ उपवीत (upavīta); see there for more.

Pronunciation edit

Noun edit

यज्ञोपवीत (yajñopavītá) stemn

  1. the sacred thread worn (over the left shoulder and hanging under the right) by boys and men of the three द्विज (dvija, twice-born) castes
    • c. 200 BCE – 200 CE, Manusmṛti 4.36:
      वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम् ।
      यज्ञोपवीतं वेदं च शुभं रौक्मे च कुण्डले । ।
      vaiṇavīṃ dhārayedyaṣṭiṃ sodakaṃ ca kamaṇḍalum .
      yajñopavītaṃ vedaṃ ca śubhaṃ raukme ca kuṇḍale . .
      He [the Brāhmaṇa] shall carry a staff of bamboo, a pot full of water, the sacred string, a bundle of Kusa grass, and (wear) two bright golden ear-rings.
  2. the investiture of young men with the said sacred thread
    • c. 400 BCE – 300 BCE, Taittirīya Brāhmaṇa

Declension edit

Neuter a-stem declension of यज्ञोपवीत (yajñopavītá)
Singular Dual Plural
Nominative यज्ञोपवीतम्
yajñopavītám
यज्ञोपवीते
yajñopavīté
यज्ञोपवीतानि / यज्ञोपवीता¹
yajñopavītā́ni / yajñopavītā́¹
Vocative यज्ञोपवीत
yájñopavīta
यज्ञोपवीते
yájñopavīte
यज्ञोपवीतानि / यज्ञोपवीता¹
yájñopavītāni / yájñopavītā¹
Accusative यज्ञोपवीतम्
yajñopavītám
यज्ञोपवीते
yajñopavīté
यज्ञोपवीतानि / यज्ञोपवीता¹
yajñopavītā́ni / yajñopavītā́¹
Instrumental यज्ञोपवीतेन
yajñopavīténa
यज्ञोपवीताभ्याम्
yajñopavītā́bhyām
यज्ञोपवीतैः / यज्ञोपवीतेभिः¹
yajñopavītaíḥ / yajñopavītébhiḥ¹
Dative यज्ञोपवीताय
yajñopavītā́ya
यज्ञोपवीताभ्याम्
yajñopavītā́bhyām
यज्ञोपवीतेभ्यः
yajñopavītébhyaḥ
Ablative यज्ञोपवीतात्
yajñopavītā́t
यज्ञोपवीताभ्याम्
yajñopavītā́bhyām
यज्ञोपवीतेभ्यः
yajñopavītébhyaḥ
Genitive यज्ञोपवीतस्य
yajñopavītásya
यज्ञोपवीतयोः
yajñopavītáyoḥ
यज्ञोपवीतानाम्
yajñopavītā́nām
Locative यज्ञोपवीते
yajñopavīté
यज्ञोपवीतयोः
yajñopavītáyoḥ
यज्ञोपवीतेषु
yajñopavītéṣu
Notes
  • ¹Vedic

Descendants edit