यवनिका

Hindi edit

Etymology edit

Borrowed from Sanskrit यवनिका (yavanikā), from यवन (yavan) +‎ -इका (-ikā) from Ashokan Prakrit 𑀬𑁄𑀦 (yona), from Old Persian 𐎹𐎢𐎴 (y-u-n /⁠yauna⁠/), ultimately from Ancient Greek Ἴων (Íōn, an Ionian).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /jəʋ.nɪ.kɑː/, [jɐʋ.nɪ.käː]

Noun edit

यवनिका (yavnikāf (Urdu spelling يونکا)

  1. (rare, formal) a curtain
    Synonym: (more common) परदा (pardā)

Declension edit

References edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From यवन (yavana) +‎ -इका (-ikā).

Pronunciation edit

Noun edit

यवनिका (yavanikā) stemf

  1. a Greek woman (Śak.)
  2. cloth screen, stage curtain, veil (Kāv., BhP.)

Declension edit

Feminine ā-stem declension of यवनिका (yavanikā)
Singular Dual Plural
Nominative यवनिका
yavanikā
यवनिके
yavanike
यवनिकाः
yavanikāḥ
Vocative यवनिके
yavanike
यवनिके
yavanike
यवनिकाः
yavanikāḥ
Accusative यवनिकाम्
yavanikām
यवनिके
yavanike
यवनिकाः
yavanikāḥ
Instrumental यवनिकया / यवनिका¹
yavanikayā / yavanikā¹
यवनिकाभ्याम्
yavanikābhyām
यवनिकाभिः
yavanikābhiḥ
Dative यवनिकायै
yavanikāyai
यवनिकाभ्याम्
yavanikābhyām
यवनिकाभ्यः
yavanikābhyaḥ
Ablative यवनिकायाः / यवनिकायै²
yavanikāyāḥ / yavanikāyai²
यवनिकाभ्याम्
yavanikābhyām
यवनिकाभ्यः
yavanikābhyaḥ
Genitive यवनिकायाः / यवनिकायै²
yavanikāyāḥ / yavanikāyai²
यवनिकयोः
yavanikayoḥ
यवनिकानाम्
yavanikānām
Locative यवनिकायाम्
yavanikāyām
यवनिकयोः
yavanikayoḥ
यवनिकासु
yavanikāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants edit

  • Tamil: யவனிகை (yavaṉikai)
  • Hindi: यवनिका (yavnikā)

References edit