यात्रिणी

Sanskrit edit

Alternative scripts edit

Etymology edit

From यात्रा (yātrā, voyage, journey) +‎ -इणी (-iṇī).

Pronunciation edit

Noun edit

यात्रिणी (yātriṇī) stemf (masculine यात्रिन्)

  1. traveller, one who travels (feminine)

Declension edit

Feminine ī-stem declension of यात्रिणी (yātriṇī)
Singular Dual Plural
Nominative यात्रिणी
yātriṇī
यात्रिण्यौ / यात्रिणी¹
yātriṇyau / yātriṇī¹
यात्रिण्यः / यात्रिणीः¹
yātriṇyaḥ / yātriṇīḥ¹
Vocative यात्रिणि
yātriṇi
यात्रिण्यौ / यात्रिणी¹
yātriṇyau / yātriṇī¹
यात्रिण्यः / यात्रिणीः¹
yātriṇyaḥ / yātriṇīḥ¹
Accusative यात्रिणीम्
yātriṇīm
यात्रिण्यौ / यात्रिणी¹
yātriṇyau / yātriṇī¹
यात्रिणीः
yātriṇīḥ
Instrumental यात्रिण्या
yātriṇyā
यात्रिणीभ्याम्
yātriṇībhyām
यात्रिणीभिः
yātriṇībhiḥ
Dative यात्रिण्यै
yātriṇyai
यात्रिणीभ्याम्
yātriṇībhyām
यात्रिणीभ्यः
yātriṇībhyaḥ
Ablative यात्रिण्याः / यात्रिण्यै²
yātriṇyāḥ / yātriṇyai²
यात्रिणीभ्याम्
yātriṇībhyām
यात्रिणीभ्यः
yātriṇībhyaḥ
Genitive यात्रिण्याः / यात्रिण्यै²
yātriṇyāḥ / yātriṇyai²
यात्रिण्योः
yātriṇyoḥ
यात्रिणीनाम्
yātriṇīnām
Locative यात्रिण्याम्
yātriṇyām
यात्रिण्योः
yātriṇyoḥ
यात्रिणीषु
yātriṇīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas