यात्रा

See also: यंत्र

Hindi

edit

Alternative forms

edit

Etymology

edit

Borrowed from Sanskrit यात्रा (yātrā), from the root verb या (, to go, move, walk, proceed). Cognate with Bengali যাত্রা (jatra)

Pronunciation

edit

Noun

edit

यात्रा (yātrāf (Urdu spelling یاترا)

  1. journey, voyage
    हम यात्रा पर चल पड़े।ham yātrā par cal paṛe.We set out on a journey.
    यात्रा में वह हमारा पथ प्रदर्शक था।
    yātrā mẽ vah hamārā path pradarśak thā.
    He was our guide during the journey.
  2. travel
    वह बुधवार को यात्रा नहीं करता।
    vah budhvār ko yātrā nahī̃ kartā.
    He does not travel on Wednesdays.

Declension

edit

Synonyms

edit

References

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From the root या ().

Pronunciation

edit

Noun

edit

यात्रा (yātrā) stemf

  1. journey, travel, march, expedition
  2. going on a pilgrimage
  3. a festive train, procession
  4. a feast, festival
  5. support of life, livelihood, maintenance
  6. intercourse

Declension

edit
Feminine ā-stem declension of यात्रा (yātrā)
Singular Dual Plural
Nominative यात्रा
yātrā
यात्रे
yātre
यात्राः
yātrāḥ
Vocative यात्रे
yātre
यात्रे
yātre
यात्राः
yātrāḥ
Accusative यात्राम्
yātrām
यात्रे
yātre
यात्राः
yātrāḥ
Instrumental यात्रया / यात्रा¹
yātrayā / yātrā¹
यात्राभ्याम्
yātrābhyām
यात्राभिः
yātrābhiḥ
Dative यात्रायै
yātrāyai
यात्राभ्याम्
yātrābhyām
यात्राभ्यः
yātrābhyaḥ
Ablative यात्रायाः / यात्रायै²
yātrāyāḥ / yātrāyai²
यात्राभ्याम्
yātrābhyām
यात्राभ्यः
yātrābhyaḥ
Genitive यात्रायाः / यात्रायै²
yātrāyāḥ / yātrāyai²
यात्रयोः
yātrayoḥ
यात्राणाम्
yātrāṇām
Locative यात्रायाम्
yātrāyām
यात्रयोः
yātrayoḥ
यात्रासु
yātrāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

edit

References

edit