Hindi edit

Etymology edit

Learned borrowing from Sanskrit युग्म (yugmá).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /jʊɡ.mᵊ/

Noun edit

युग्म (yugmam

  1. (rare, formal) a pair, couple
  2. (astronomy) the sign of the zodiac Gemini

Declension edit

References edit

Sanskrit edit

Alternative scripts edit

Etymology edit

A shortened form of युग्मन् (yugman).

Pronunciation edit

Adjective edit

युग्म (yugmá) stem

  1. even

Declension edit

Masculine a-stem declension of युग्म (yugmá)
Singular Dual Plural
Nominative युग्मः
yugmáḥ
युग्मौ / युग्मा¹
yugmaú / yugmā́¹
युग्माः / युग्मासः¹
yugmā́ḥ / yugmā́saḥ¹
Vocative युग्म
yúgma
युग्मौ / युग्मा¹
yúgmau / yúgmā¹
युग्माः / युग्मासः¹
yúgmāḥ / yúgmāsaḥ¹
Accusative युग्मम्
yugmám
युग्मौ / युग्मा¹
yugmaú / yugmā́¹
युग्मान्
yugmā́n
Instrumental युग्मेन
yugména
युग्माभ्याम्
yugmā́bhyām
युग्मैः / युग्मेभिः¹
yugmaíḥ / yugmébhiḥ¹
Dative युग्माय
yugmā́ya
युग्माभ्याम्
yugmā́bhyām
युग्मेभ्यः
yugmébhyaḥ
Ablative युग्मात्
yugmā́t
युग्माभ्याम्
yugmā́bhyām
युग्मेभ्यः
yugmébhyaḥ
Genitive युग्मस्य
yugmásya
युग्मयोः
yugmáyoḥ
युग्मानाम्
yugmā́nām
Locative युग्मे
yugmé
युग्मयोः
yugmáyoḥ
युग्मेषु
yugméṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of युग्मा (yugmā́)
Singular Dual Plural
Nominative युग्मा
yugmā́
युग्मे
yugmé
युग्माः
yugmā́ḥ
Vocative युग्मे
yúgme
युग्मे
yúgme
युग्माः
yúgmāḥ
Accusative युग्माम्
yugmā́m
युग्मे
yugmé
युग्माः
yugmā́ḥ
Instrumental युग्मया / युग्मा¹
yugmáyā / yugmā́¹
युग्माभ्याम्
yugmā́bhyām
युग्माभिः
yugmā́bhiḥ
Dative युग्मायै
yugmā́yai
युग्माभ्याम्
yugmā́bhyām
युग्माभ्यः
yugmā́bhyaḥ
Ablative युग्मायाः / युग्मायै²
yugmā́yāḥ / yugmā́yai²
युग्माभ्याम्
yugmā́bhyām
युग्माभ्यः
yugmā́bhyaḥ
Genitive युग्मायाः / युग्मायै²
yugmā́yāḥ / yugmā́yai²
युग्मयोः
yugmáyoḥ
युग्मानाम्
yugmā́nām
Locative युग्मायाम्
yugmā́yām
युग्मयोः
yugmáyoḥ
युग्मासु
yugmā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of युग्म (yugmá)
Singular Dual Plural
Nominative युग्मम्
yugmám
युग्मे
yugmé
युग्मानि / युग्मा¹
yugmā́ni / yugmā́¹
Vocative युग्म
yúgma
युग्मे
yúgme
युग्मानि / युग्मा¹
yúgmāni / yúgmā¹
Accusative युग्मम्
yugmám
युग्मे
yugmé
युग्मानि / युग्मा¹
yugmā́ni / yugmā́¹
Instrumental युग्मेन
yugména
युग्माभ्याम्
yugmā́bhyām
युग्मैः / युग्मेभिः¹
yugmaíḥ / yugmébhiḥ¹
Dative युग्माय
yugmā́ya
युग्माभ्याम्
yugmā́bhyām
युग्मेभ्यः
yugmébhyaḥ
Ablative युग्मात्
yugmā́t
युग्माभ्याम्
yugmā́bhyām
युग्मेभ्यः
yugmébhyaḥ
Genitive युग्मस्य
yugmásya
युग्मयोः
yugmáyoḥ
युग्मानाम्
yugmā́nām
Locative युग्मे
yugmé
युग्मयोः
yugmáyoḥ
युग्मेषु
yugméṣu
Notes
  • ¹Vedic

Noun edit

युग्म (yugmá) stemn

  1. a pair, couple, brace
  2. (astronomy) the sign of the zodiac Gemini
  3. junction, confluence (of two streams)

Declension edit

Neuter a-stem declension of युग्म (yugmá)
Singular Dual Plural
Nominative युग्मम्
yugmám
युग्मे
yugmé
युग्मानि / युग्मा¹
yugmā́ni / yugmā́¹
Vocative युग्म
yúgma
युग्मे
yúgme
युग्मानि / युग्मा¹
yúgmāni / yúgmā¹
Accusative युग्मम्
yugmám
युग्मे
yugmé
युग्मानि / युग्मा¹
yugmā́ni / yugmā́¹
Instrumental युग्मेन
yugména
युग्माभ्याम्
yugmā́bhyām
युग्मैः / युग्मेभिः¹
yugmaíḥ / yugmébhiḥ¹
Dative युग्माय
yugmā́ya
युग्माभ्याम्
yugmā́bhyām
युग्मेभ्यः
yugmébhyaḥ
Ablative युग्मात्
yugmā́t
युग्माभ्याम्
yugmā́bhyām
युग्मेभ्यः
yugmébhyaḥ
Genitive युग्मस्य
yugmásya
युग्मयोः
yugmáyoḥ
युग्मानाम्
yugmā́nām
Locative युग्मे
yugmé
युग्मयोः
yugmáyoḥ
युग्मेषु
yugméṣu
Notes
  • ¹Vedic

Descendants edit

  • Bengali: যুগ্ম (jugmo)

References edit