See also: युवन्

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

edit

Proper noun

edit

युवन (yuvana) stemm

  1. the moon
    Synonyms: see Thesaurus:चन्द्र

Declension

edit
Masculine a-stem declension of युवन (yuvana)
Singular Dual Plural
Nominative युवनः
yuvanaḥ
युवनौ / युवना¹
yuvanau / yuvanā¹
युवनाः / युवनासः¹
yuvanāḥ / yuvanāsaḥ¹
Vocative युवन
yuvana
युवनौ / युवना¹
yuvanau / yuvanā¹
युवनाः / युवनासः¹
yuvanāḥ / yuvanāsaḥ¹
Accusative युवनम्
yuvanam
युवनौ / युवना¹
yuvanau / yuvanā¹
युवनान्
yuvanān
Instrumental युवनेन
yuvanena
युवनाभ्याम्
yuvanābhyām
युवनैः / युवनेभिः¹
yuvanaiḥ / yuvanebhiḥ¹
Dative युवनाय
yuvanāya
युवनाभ्याम्
yuvanābhyām
युवनेभ्यः
yuvanebhyaḥ
Ablative युवनात्
yuvanāt
युवनाभ्याम्
yuvanābhyām
युवनेभ्यः
yuvanebhyaḥ
Genitive युवनस्य
yuvanasya
युवनयोः
yuvanayoḥ
युवनानाम्
yuvanānām
Locative युवने
yuvane
युवनयोः
yuvanayoḥ
युवनेषु
yuvaneṣu
Notes
  • ¹Vedic

Further reading

edit