Hindi edit

Etymology edit

Borrowed from Sanskrit यौवन (yauvana).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /jə̯u.ʋən/, [jɐ̯u.ʋɐ̃n]

Noun edit

यौवन (yauvanm

  1. youth
    अपने यौवन में मैं बहुत ग़ुस्सा करता था।
    apne yauvan mẽ ma͠i bahut ġussā kartā thā.
    In my youth I used to be quite hot-headed.
    (literally, “In my own youth I used to scold a lot.”)

Declension edit

Derived terms edit

Related terms edit

References edit

Sanskrit edit

Alternative scripts edit

Etymology edit

Vṛddhi derivative of युवन् (yuvan, young).

Pronunciation edit

Noun edit

यौवन (yauvaná) stemn

  1. youth, youthfulness
  2. adolescence, puberty

Declension edit

Neuter a-stem declension of यौवन (yauvaná)
Singular Dual Plural
Nominative यौवनम्
yauvanám
यौवने
yauvané
यौवनानि / यौवना¹
yauvanā́ni / yauvanā́¹
Vocative यौवन
yaúvana
यौवने
yaúvane
यौवनानि / यौवना¹
yaúvanāni / yaúvanā¹
Accusative यौवनम्
yauvanám
यौवने
yauvané
यौवनानि / यौवना¹
yauvanā́ni / yauvanā́¹
Instrumental यौवनेन
yauvanéna
यौवनाभ्याम्
yauvanā́bhyām
यौवनैः / यौवनेभिः¹
yauvanaíḥ / yauvanébhiḥ¹
Dative यौवनाय
yauvanā́ya
यौवनाभ्याम्
yauvanā́bhyām
यौवनेभ्यः
yauvanébhyaḥ
Ablative यौवनात्
yauvanā́t
यौवनाभ्याम्
yauvanā́bhyām
यौवनेभ्यः
yauvanébhyaḥ
Genitive यौवनस्य
yauvanásya
यौवनयोः
yauvanáyoḥ
यौवनानाम्
yauvanā́nām
Locative यौवने
yauvané
यौवनयोः
yauvanáyoḥ
यौवनेषु
yauvanéṣu
Notes
  • ¹Vedic

Descendants edit