Sanskrit

edit

Etymology

edit

Probably from the root रज् (√raj, √rañj, to be dyed or coloured, to redden, grow red, glow).

Noun

edit

राजि (rā́ji) stemf

  1. a streak, line, row, range (ŚBr. etc.)
  2. a line parting the hair (MW.
  3. the uvula or soft palate (L.)
  4. a striped snake (L.)
  5. a field (L.)
  6. Baccharoides anthelmintica (syn. Vernonia anthelminthica) (L.) (compare राजी (rājī))

Declension

edit
Feminine i-stem declension of राजि
singular dual plural
nominative राजिः (rā́jiḥ) राजी (rā́jī) राजयः (rā́jayaḥ)
vocative राजे (rā́je) राजी (rā́jī) राजयः (rā́jayaḥ)
accusative राजिम् (rā́jim) राजी (rā́jī) राजीः (rā́jīḥ)
instrumental राज्या (rā́jyā)
राजी¹ (rā́jī¹)
राजिभ्याम् (rā́jibhyām) राजिभिः (rā́jibhiḥ)
dative राजये (rā́jaye)
राज्यै² (rā́jyai²)
राजी¹ (rā́jī¹)
राजिभ्याम् (rā́jibhyām) राजिभ्यः (rā́jibhyaḥ)
ablative राजेः (rā́jeḥ)
राज्याः² (rā́jyāḥ²)
राज्यै³ (rā́jyai³)
राजिभ्याम् (rā́jibhyām) राजिभ्यः (rā́jibhyaḥ)
genitive राजेः (rā́jeḥ)
राज्याः² (rā́jyāḥ²)
राज्यै³ (rā́jyai³)
राज्योः (rā́jyoḥ) राजीनाम् (rā́jīnām)
locative राजौ (rā́jau)
राज्याम्² (rā́jyām²)
राजा¹ (rā́jā¹)
राज्योः (rā́jyoḥ) राजिषु (rā́jiṣu)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants

edit
  • Tamil: இராசி (irāci)

Noun

edit

राजि (rā́ji) stemm

  1. name of a son of āyu (MBh.) (B. रजि (raji) (L.)

Declension

edit
Masculine i-stem declension of राजि
singular dual plural
nominative राजिः (rā́jiḥ) राजी (rā́jī) राजयः (rā́jayaḥ)
vocative राजे (rā́je) राजी (rā́jī) राजयः (rā́jayaḥ)
accusative राजिम् (rā́jim) राजी (rā́jī) राजीन् (rā́jīn)
instrumental राजिना (rā́jinā)
राज्या¹ (rā́jyā¹)
राजिभ्याम् (rā́jibhyām) राजिभिः (rā́jibhiḥ)
dative राजये (rā́jaye) राजिभ्याम् (rā́jibhyām) राजिभ्यः (rā́jibhyaḥ)
ablative राजेः (rā́jeḥ)
राज्यः¹ (rā́jyaḥ¹)
राजिभ्याम् (rā́jibhyām) राजिभ्यः (rā́jibhyaḥ)
genitive राजेः (rā́jeḥ)
राज्यः¹ (rā́jyaḥ¹)
राज्योः (rā́jyoḥ) राजीनाम् (rā́jīnām)
locative राजौ (rā́jau)
राजा¹ (rā́jā¹)
राज्योः (rā́jyoḥ) राजिषु (rā́jiṣu)
  • ¹Vedic

References

edit