राति

BhojpuriEdit

EtymologyEdit

From Sanskrit रात्रि (rātri).

NounEdit

राति (rāti? (Kaithi 𑂩𑂰𑂞𑂱)

  1. night

MaithiliEdit

EtymologyEdit

From Sanskrit रात्रि (rātri).

PronunciationEdit

NounEdit

राति (rāit)

  1. night

NepaliEdit

PronunciationEdit

AdverbEdit

राति (rāti)

  1. at night

NounEdit

राति (rāti)

  1. night

SanskritEdit

EtymologyEdit

Related to रै (rai, possession, wealth, riches).

PronunciationEdit

NounEdit

राति (rātíf

  1. a favor, grace, gift, oblation
  2. "the Giver"

DeclensionEdit

Feminine i-stem declension of राति (rātí)
Singular Dual Plural
Nominative रातिः
rātíḥ
राती
rātī́
रातयः
rātáyaḥ
Vocative राते
rā́te
राती
rā́tī
रातयः
rā́tayaḥ
Accusative रातिम्
rātím
राती
rātī́
रातीः
rātī́ḥ
Instrumental रात्या
rātyā̀
रातिभ्याम्
rātíbhyām
रातिभिः
rātíbhiḥ
Dative रातये / रात्ये¹ / रात्यै²
rātáye / rātyè¹ / rātyaì²
रातिभ्याम्
rātíbhyām
रातिभ्यः
rātíbhyaḥ
Ablative रातेः / रात्याः²
rātéḥ / rātyā̀ḥ²
रातिभ्याम्
rātíbhyām
रातिभ्यः
rātíbhyaḥ
Genitive रातेः / रात्याः²
rātéḥ / rātyā̀ḥ²
रात्योः
rātyóḥ
रातीनाम्
rātīnā́m
Locative रातौ / रात्याम्²
rātaú / rātyā̀m²
रात्योः
rātyóḥ
रातिषु
rātíṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

AdjectiveEdit

राति (rātí)

  1. ready or willing to give, generous, favorable, gracious

DeclensionEdit

Masculine i-stem declension of राति (rātí)
Singular Dual Plural
Nominative रातिः
rātíḥ
राती
rātī́
रातयः
rātáyaḥ
Vocative राते
rā́te
राती
rā́tī
रातयः
rā́tayaḥ
Accusative रातिम्
rātím
राती
rātī́
रातीन्
rātī́n
Instrumental रातिना / रात्या¹
rātínā / rātyā̀¹
रातिभ्याम्
rātíbhyām
रातिभिः
rātíbhiḥ
Dative रातये / रात्ये²
rātáye / rātyè²
रातिभ्याम्
rātíbhyām
रातिभ्यः
rātíbhyaḥ
Ablative रातेः / रात्यः²
rātéḥ / rātyàḥ²
रातिभ्याम्
rātíbhyām
रातिभ्यः
rātíbhyaḥ
Genitive रातेः / रात्यः²
rātéḥ / rātyàḥ²
रात्योः
rātyóḥ
रातीनाम्
rātīnā́m
Locative रातौ
rātaú
रात्योः
rātyóḥ
रातिषु
rātíṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine i-stem declension of राति (rātí)
Singular Dual Plural
Nominative रातिः
rātíḥ
राती
rātī́
रातयः
rātáyaḥ
Vocative राते
rā́te
राती
rā́tī
रातयः
rā́tayaḥ
Accusative रातिम्
rātím
राती
rātī́
रातीः
rātī́ḥ
Instrumental रात्या
rātyā̀
रातिभ्याम्
rātíbhyām
रातिभिः
rātíbhiḥ
Dative रातये / रात्ये¹ / रात्यै²
rātáye / rātyè¹ / rātyaì²
रातिभ्याम्
rātíbhyām
रातिभ्यः
rātíbhyaḥ
Ablative रातेः / रात्याः²
rātéḥ / rātyā̀ḥ²
रातिभ्याम्
rātíbhyām
रातिभ्यः
rātíbhyaḥ
Genitive रातेः / रात्याः²
rātéḥ / rātyā̀ḥ²
रात्योः
rātyóḥ
रातीनाम्
rātīnā́m
Locative रातौ / रात्याम्²
rātaú / rātyā̀m²
रात्योः
rātyóḥ
रातिषु
rātíṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Neuter i-stem declension of राति (rātí)
Singular Dual Plural
Nominative राति
rātí
रातिनी
rātínī
राती / राति / रातीनि¹
rātī́ / rātí / rātī́ni¹
Vocative राति / राते
rātí / rā́te
रातिनी
rā́tinī
राती / राति / रातीनि¹
rā́tī / rātí / rā́tīni¹
Accusative राति
rātí
रातिनी
rātínī
राती / राति / रातीनि¹
rātī́ / rātí / rātī́ni¹
Instrumental रातिना / रात्या²
rātínā / rātyā̀²
रातिभ्याम्
rātíbhyām
रातिभिः
rātíbhiḥ
Dative रातये / रात्ये³
rātáye / rātyè³
रातिभ्याम्
rātíbhyām
रातिभ्यः
rātíbhyaḥ
Ablative रातेः / रातिनः¹ / रात्यः³
rātéḥ / rātínaḥ¹ / rātyàḥ³
रातिभ्याम्
rātíbhyām
रातिभ्यः
rātíbhyaḥ
Genitive रातेः / रातिनः¹ / रात्यः³
rātéḥ / rātínaḥ¹ / rātyàḥ³
रातिनोः
rātínoḥ
रातीनाम्
rātīnā́m
Locative रातिनि
rātíni
रातिनोः
rātínoḥ
रातिषु
rātíṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

ReferencesEdit

  • Zeitschrift fur vergleichende Sprachforschung. (1954). Germany: Vandenhoeck und Ruprecht, p. 181