Bhojpuri edit

Etymology edit

From Sanskrit रात्रि (rātri).

Noun edit

राति (rāti? (Kaithi 𑂩𑂰𑂞𑂱)

  1. night

Maithili edit

Etymology edit

From Sanskrit रात्रि (rātri).

Pronunciation edit

Noun edit

राति (rāit)

  1. night

Nepali edit

Pronunciation edit

Adverb edit

राति (rāti)

  1. at night

Noun edit

राति (rāti)

  1. night

Sanskrit edit

Etymology edit

Related to रै (rai, possession, wealth, riches).

Pronunciation edit

Noun edit

राति (rātí) stemf

  1. a favor, grace, gift, oblation
  2. "the Giver"

Declension edit

Feminine i-stem declension of राति (rātí)
Singular Dual Plural
Nominative रातिः
rātíḥ
राती
rātī́
रातयः
rātáyaḥ
Vocative राते
rā́te
राती
rā́tī
रातयः
rā́tayaḥ
Accusative रातिम्
rātím
राती
rātī́
रातीः
rātī́ḥ
Instrumental रात्या / राती¹
rātyā́ / rātī́¹
रातिभ्याम्
rātíbhyām
रातिभिः
rātíbhiḥ
Dative रातये / रात्यै² / राती¹
rātáye / rātyaí² / rātī́¹
रातिभ्याम्
rātíbhyām
रातिभ्यः
rātíbhyaḥ
Ablative रातेः / रात्याः² / रात्यै³
rātéḥ / rātyā́ḥ² / rātyaí³
रातिभ्याम्
rātíbhyām
रातिभ्यः
rātíbhyaḥ
Genitive रातेः / रात्याः² / रात्यै³
rātéḥ / rātyā́ḥ² / rātyaí³
रात्योः
rātyóḥ
रातीनाम्
rātīnā́m
Locative रातौ / रात्याम्² / राता¹
rātaú / rātyā́m² / rātā́¹
रात्योः
rātyóḥ
रातिषु
rātíṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Adjective edit

राति (rātí)

  1. ready or willing to give, generous, favorable, gracious

Declension edit

Masculine i-stem declension of राति (rātí)
Singular Dual Plural
Nominative रातिः
rātíḥ
राती
rātī́
रातयः
rātáyaḥ
Vocative राते
rā́te
राती
rā́tī
रातयः
rā́tayaḥ
Accusative रातिम्
rātím
राती
rātī́
रातीन्
rātī́n
Instrumental रातिना / रात्या¹
rātínā / rātyā́¹
रातिभ्याम्
rātíbhyām
रातिभिः
rātíbhiḥ
Dative रातये
rātáye
रातिभ्याम्
rātíbhyām
रातिभ्यः
rātíbhyaḥ
Ablative रातेः / रात्यः¹
rātéḥ / rātyáḥ¹
रातिभ्याम्
rātíbhyām
रातिभ्यः
rātíbhyaḥ
Genitive रातेः / रात्यः¹
rātéḥ / rātyáḥ¹
रात्योः
rātyóḥ
रातीनाम्
rātīnā́m
Locative रातौ / राता¹
rātaú / rātā́¹
रात्योः
rātyóḥ
रातिषु
rātíṣu
Notes
  • ¹Vedic
Feminine i-stem declension of राति (rātí)
Singular Dual Plural
Nominative रातिः
rātíḥ
राती
rātī́
रातयः
rātáyaḥ
Vocative राते
rā́te
राती
rā́tī
रातयः
rā́tayaḥ
Accusative रातिम्
rātím
राती
rātī́
रातीः
rātī́ḥ
Instrumental रात्या / राती¹
rātyā́ / rātī́¹
रातिभ्याम्
rātíbhyām
रातिभिः
rātíbhiḥ
Dative रातये / रात्यै² / राती¹
rātáye / rātyaí² / rātī́¹
रातिभ्याम्
rātíbhyām
रातिभ्यः
rātíbhyaḥ
Ablative रातेः / रात्याः² / रात्यै³
rātéḥ / rātyā́ḥ² / rātyaí³
रातिभ्याम्
rātíbhyām
रातिभ्यः
rātíbhyaḥ
Genitive रातेः / रात्याः² / रात्यै³
rātéḥ / rātyā́ḥ² / rātyaí³
रात्योः
rātyóḥ
रातीनाम्
rātīnā́m
Locative रातौ / रात्याम्² / राता¹
rātaú / rātyā́m² / rātā́¹
रात्योः
rātyóḥ
रातिषु
rātíṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Neuter i-stem declension of राति (rātí)
Singular Dual Plural
Nominative राति
rātí
रातिनी
rātínī
रातीनि / राति¹ / राती¹
rātī́ni / rātí¹ / rātī́¹
Vocative राति / राते
rā́ti / rā́te
रातिनी
rā́tinī
रातीनि / राति¹ / राती¹
rā́tīni / rā́ti¹ / rā́tī¹
Accusative राति
rātí
रातिनी
rātínī
रातीनि / राति¹ / राती¹
rātī́ni / rātí¹ / rātī́¹
Instrumental रातिना / रात्या¹
rātínā / rātyā́¹
रातिभ्याम्
rātíbhyām
रातिभिः
rātíbhiḥ
Dative रातिने / रातये¹
rātíne / rātáye¹
रातिभ्याम्
rātíbhyām
रातिभ्यः
rātíbhyaḥ
Ablative रातिनः / रातेः¹
rātínaḥ / rātéḥ¹
रातिभ्याम्
rātíbhyām
रातिभ्यः
rātíbhyaḥ
Genitive रातिनः / रातेः¹
rātínaḥ / rātéḥ¹
रातिनोः
rātínoḥ
रातीनाम्
rātīnā́m
Locative रातिनि / रातौ¹ / राता¹
rātíni / rātaú¹ / rātā́¹
रातिनोः
rātínoḥ
रातिषु
rātíṣu
Notes
  • ¹Vedic

References edit

  • Zeitschrift fur vergleichende Sprachforschung. (1954). Germany: Vandenhoeck und Ruprecht, p. 181