राति
BhojpuriEdit
EtymologyEdit
NounEdit
राति (rāti) ? (Kaithi 𑂩𑂰𑂞𑂱)
MaithiliEdit
EtymologyEdit
PronunciationEdit
NounEdit
राति • (rāit)
NepaliEdit
PronunciationEdit
AdverbEdit
राति • (rāti)
NounEdit
राति • (rāti)
SanskritEdit
EtymologyEdit
Related to रै (rai, “possession, wealth, riches”).
PronunciationEdit
NounEdit
राति • (rātí) f
- a favor, grace, gift, oblation
- "the Giver"
DeclensionEdit
Feminine i-stem declension of राति (rātí) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | रातिः rātíḥ |
राती rātī́ |
रातयः rātáyaḥ |
Vocative | राते rā́te |
राती rā́tī |
रातयः rā́tayaḥ |
Accusative | रातिम् rātím |
राती rātī́ |
रातीः rātī́ḥ |
Instrumental | रात्या rātyā̀ |
रातिभ्याम् rātíbhyām |
रातिभिः rātíbhiḥ |
Dative | रातये / रात्ये¹ / रात्यै² rātáye / rātyè¹ / rātyaì² |
रातिभ्याम् rātíbhyām |
रातिभ्यः rātíbhyaḥ |
Ablative | रातेः / रात्याः² rātéḥ / rātyā̀ḥ² |
रातिभ्याम् rātíbhyām |
रातिभ्यः rātíbhyaḥ |
Genitive | रातेः / रात्याः² rātéḥ / rātyā̀ḥ² |
रात्योः rātyóḥ |
रातीनाम् rātīnā́m |
Locative | रातौ / रात्याम्² rātaú / rātyā̀m² |
रात्योः rātyóḥ |
रातिषु rātíṣu |
Notes |
|
AdjectiveEdit
राति • (rātí)
- ready or willing to give, generous, favorable, gracious
DeclensionEdit
Masculine i-stem declension of राति (rātí) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | रातिः rātíḥ |
राती rātī́ |
रातयः rātáyaḥ |
Vocative | राते rā́te |
राती rā́tī |
रातयः rā́tayaḥ |
Accusative | रातिम् rātím |
राती rātī́ |
रातीन् rātī́n |
Instrumental | रातिना / रात्या¹ rātínā / rātyā̀¹ |
रातिभ्याम् rātíbhyām |
रातिभिः rātíbhiḥ |
Dative | रातये / रात्ये² rātáye / rātyè² |
रातिभ्याम् rātíbhyām |
रातिभ्यः rātíbhyaḥ |
Ablative | रातेः / रात्यः² rātéḥ / rātyàḥ² |
रातिभ्याम् rātíbhyām |
रातिभ्यः rātíbhyaḥ |
Genitive | रातेः / रात्यः² rātéḥ / rātyàḥ² |
रात्योः rātyóḥ |
रातीनाम् rātīnā́m |
Locative | रातौ rātaú |
रात्योः rātyóḥ |
रातिषु rātíṣu |
Notes |
|
Feminine i-stem declension of राति (rātí) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | रातिः rātíḥ |
राती rātī́ |
रातयः rātáyaḥ |
Vocative | राते rā́te |
राती rā́tī |
रातयः rā́tayaḥ |
Accusative | रातिम् rātím |
राती rātī́ |
रातीः rātī́ḥ |
Instrumental | रात्या rātyā̀ |
रातिभ्याम् rātíbhyām |
रातिभिः rātíbhiḥ |
Dative | रातये / रात्ये¹ / रात्यै² rātáye / rātyè¹ / rātyaì² |
रातिभ्याम् rātíbhyām |
रातिभ्यः rātíbhyaḥ |
Ablative | रातेः / रात्याः² rātéḥ / rātyā̀ḥ² |
रातिभ्याम् rātíbhyām |
रातिभ्यः rātíbhyaḥ |
Genitive | रातेः / रात्याः² rātéḥ / rātyā̀ḥ² |
रात्योः rātyóḥ |
रातीनाम् rātīnā́m |
Locative | रातौ / रात्याम्² rātaú / rātyā̀m² |
रात्योः rātyóḥ |
रातिषु rātíṣu |
Notes |
|
Neuter i-stem declension of राति (rātí) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | राति rātí |
रातिनी rātínī |
राती / राति / रातीनि¹ rātī́ / rātí / rātī́ni¹ |
Vocative | राति / राते rātí / rā́te |
रातिनी rā́tinī |
राती / राति / रातीनि¹ rā́tī / rātí / rā́tīni¹ |
Accusative | राति rātí |
रातिनी rātínī |
राती / राति / रातीनि¹ rātī́ / rātí / rātī́ni¹ |
Instrumental | रातिना / रात्या² rātínā / rātyā̀² |
रातिभ्याम् rātíbhyām |
रातिभिः rātíbhiḥ |
Dative | रातये / रात्ये³ rātáye / rātyè³ |
रातिभ्याम् rātíbhyām |
रातिभ्यः rātíbhyaḥ |
Ablative | रातेः / रातिनः¹ / रात्यः³ rātéḥ / rātínaḥ¹ / rātyàḥ³ |
रातिभ्याम् rātíbhyām |
रातिभ्यः rātíbhyaḥ |
Genitive | रातेः / रातिनः¹ / रात्यः³ rātéḥ / rātínaḥ¹ / rātyàḥ³ |
रातिनोः rātínoḥ |
रातीनाम् rātīnā́m |
Locative | रातिनि rātíni |
रातिनोः rātínoḥ |
रातिषु rātíṣu |
Notes |
|
ReferencesEdit
- Zeitschrift fur vergleichende Sprachforschung. (1954). Germany: Vandenhoeck und Ruprecht, p. 181