रैवत्य

Sanskrit edit

Alternative scripts edit

Etymology edit

From रेवत् (revat).

Pronunciation edit

Noun edit

रैवत्य (rāivatyá) stemn

  1. riches, wealth

Declension edit

Neuter a-stem declension of राइवत्य (rāivatyá)
Singular Dual Plural
Nominative राइवत्यम्
rāivatyám
राइवत्ये
rāivatyé
राइवत्यानि / राइवत्या¹
rāivatyā́ni / rāivatyā́¹
Vocative राइवत्य
rā́ivatya
राइवत्ये
rā́ivatye
राइवत्यानि / राइवत्या¹
rā́ivatyāni / rā́ivatyā¹
Accusative राइवत्यम्
rāivatyám
राइवत्ये
rāivatyé
राइवत्यानि / राइवत्या¹
rāivatyā́ni / rāivatyā́¹
Instrumental राइवत्येन
rāivatyéna
राइवत्याभ्याम्
rāivatyā́bhyām
राइवत्यैः / राइवत्येभिः¹
rāivatyaíḥ / rāivatyébhiḥ¹
Dative राइवत्याय
rāivatyā́ya
राइवत्याभ्याम्
rāivatyā́bhyām
राइवत्येभ्यः
rāivatyébhyaḥ
Ablative राइवत्यात्
rāivatyā́t
राइवत्याभ्याम्
rāivatyā́bhyām
राइवत्येभ्यः
rāivatyébhyaḥ
Genitive राइवत्यस्य
rāivatyásya
राइवत्ययोः
rāivatyáyoḥ
राइवत्यानाम्
rāivatyā́nām
Locative राइवत्ये
rāivatyé
राइवत्ययोः
rāivatyáyoḥ
राइवत्येषु
rāivatyéṣu
Notes
  • ¹Vedic