Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Related to रुधिर (rudhira).

Pronunciation

edit

Noun

edit

रोध्र (rodhra) stemm

  1. the tree Symplocos racemosa (it has yellow flowers, and the red powder scattered during the holī festival is prepared from its bark)

Declension

edit
Masculine a-stem declension of रोध्र (rodhra)
Singular Dual Plural
Nominative रोध्रः
rodhraḥ
रोध्रौ / रोध्रा¹
rodhrau / rodhrā¹
रोध्राः / रोध्रासः¹
rodhrāḥ / rodhrāsaḥ¹
Vocative रोध्र
rodhra
रोध्रौ / रोध्रा¹
rodhrau / rodhrā¹
रोध्राः / रोध्रासः¹
rodhrāḥ / rodhrāsaḥ¹
Accusative रोध्रम्
rodhram
रोध्रौ / रोध्रा¹
rodhrau / rodhrā¹
रोध्रान्
rodhrān
Instrumental रोध्रेण
rodhreṇa
रोध्राभ्याम्
rodhrābhyām
रोध्रैः / रोध्रेभिः¹
rodhraiḥ / rodhrebhiḥ¹
Dative रोध्राय
rodhrāya
रोध्राभ्याम्
rodhrābhyām
रोध्रेभ्यः
rodhrebhyaḥ
Ablative रोध्रात्
rodhrāt
रोध्राभ्याम्
rodhrābhyām
रोध्रेभ्यः
rodhrebhyaḥ
Genitive रोध्रस्य
rodhrasya
रोध्रयोः
rodhrayoḥ
रोध्राणाम्
rodhrāṇām
Locative रोध्रे
rodhre
रोध्रयोः
rodhrayoḥ
रोध्रेषु
rodhreṣu
Notes
  • ¹Vedic

Noun

edit

रोध्र (rodhra) stemn

  1. sin
  2. offence

Declension

edit
Neuter a-stem declension of रोध्र (rodhra)
Singular Dual Plural
Nominative रोध्रम्
rodhram
रोध्रे
rodhre
रोध्राणि / रोध्रा¹
rodhrāṇi / rodhrā¹
Vocative रोध्र
rodhra
रोध्रे
rodhre
रोध्राणि / रोध्रा¹
rodhrāṇi / rodhrā¹
Accusative रोध्रम्
rodhram
रोध्रे
rodhre
रोध्राणि / रोध्रा¹
rodhrāṇi / rodhrā¹
Instrumental रोध्रेण
rodhreṇa
रोध्राभ्याम्
rodhrābhyām
रोध्रैः / रोध्रेभिः¹
rodhraiḥ / rodhrebhiḥ¹
Dative रोध्राय
rodhrāya
रोध्राभ्याम्
rodhrābhyām
रोध्रेभ्यः
rodhrebhyaḥ
Ablative रोध्रात्
rodhrāt
रोध्राभ्याम्
rodhrābhyām
रोध्रेभ्यः
rodhrebhyaḥ
Genitive रोध्रस्य
rodhrasya
रोध्रयोः
rodhrayoḥ
रोध्राणाम्
rodhrāṇām
Locative रोध्रे
rodhre
रोध्रयोः
rodhrayoḥ
रोध्रेषु
rodhreṣu
Notes
  • ¹Vedic

References

edit