See also: रोध्र

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-Aryan *Hrudʰrás, from Proto-Indo-Iranian *Hrudʰrás, from Proto-Indo-European *h₁rudʰrós (red), from *h₁rewdʰ- (red). Cognate with Avestan 𐬭𐬀𐬊𐬌𐬜𐬌𐬙𐬀- (raoiδita-), Ancient Greek ἐρυθρός (eruthrós) Latin ruber, Tocharian A rtär, Tocharian B ratre, Old Church Slavonic рудъ (rudŭ), Lithuanian raúdas, Old English rēad (whence English red).

The epenthesis of -i- from expected *rudhrá is due to influence by रुधिक्रा (rudhikrā́).

Pronunciation

edit

Adjective

edit

रुधिर (rudhirá)

  1. red, blood-red, bloody

Declension

edit
Masculine a-stem declension of रुधिर (rudhirá)
Singular Dual Plural
Nominative रुधिरः
rudhiráḥ
रुधिरौ / रुधिरा¹
rudhiraú / rudhirā́¹
रुधिराः / रुधिरासः¹
rudhirā́ḥ / rudhirā́saḥ¹
Vocative रुधिर
rúdhira
रुधिरौ / रुधिरा¹
rúdhirau / rúdhirā¹
रुधिराः / रुधिरासः¹
rúdhirāḥ / rúdhirāsaḥ¹
Accusative रुधिरम्
rudhirám
रुधिरौ / रुधिरा¹
rudhiraú / rudhirā́¹
रुधिरान्
rudhirā́n
Instrumental रुधिरेण
rudhiréṇa
रुधिराभ्याम्
rudhirā́bhyām
रुधिरैः / रुधिरेभिः¹
rudhiraíḥ / rudhirébhiḥ¹
Dative रुधिराय
rudhirā́ya
रुधिराभ्याम्
rudhirā́bhyām
रुधिरेभ्यः
rudhirébhyaḥ
Ablative रुधिरात्
rudhirā́t
रुधिराभ्याम्
rudhirā́bhyām
रुधिरेभ्यः
rudhirébhyaḥ
Genitive रुधिरस्य
rudhirásya
रुधिरयोः
rudhiráyoḥ
रुधिराणाम्
rudhirā́ṇām
Locative रुधिरे
rudhiré
रुधिरयोः
rudhiráyoḥ
रुधिरेषु
rudhiréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of रुधिरा (rudhirā́)
Singular Dual Plural
Nominative रुधिरा
rudhirā́
रुधिरे
rudhiré
रुधिराः
rudhirā́ḥ
Vocative रुधिरे
rúdhire
रुधिरे
rúdhire
रुधिराः
rúdhirāḥ
Accusative रुधिराम्
rudhirā́m
रुधिरे
rudhiré
रुधिराः
rudhirā́ḥ
Instrumental रुधिरया / रुधिरा¹
rudhiráyā / rudhirā́¹
रुधिराभ्याम्
rudhirā́bhyām
रुधिराभिः
rudhirā́bhiḥ
Dative रुधिरायै
rudhirā́yai
रुधिराभ्याम्
rudhirā́bhyām
रुधिराभ्यः
rudhirā́bhyaḥ
Ablative रुधिरायाः / रुधिरायै²
rudhirā́yāḥ / rudhirā́yai²
रुधिराभ्याम्
rudhirā́bhyām
रुधिराभ्यः
rudhirā́bhyaḥ
Genitive रुधिरायाः / रुधिरायै²
rudhirā́yāḥ / rudhirā́yai²
रुधिरयोः
rudhiráyoḥ
रुधिराणाम्
rudhirā́ṇām
Locative रुधिरायाम्
rudhirā́yām
रुधिरयोः
rudhiráyoḥ
रुधिरासु
rudhirā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of रुधिर (rudhirá)
Singular Dual Plural
Nominative रुधिरम्
rudhirám
रुधिरे
rudhiré
रुधिराणि / रुधिरा¹
rudhirā́ṇi / rudhirā́¹
Vocative रुधिर
rúdhira
रुधिरे
rúdhire
रुधिराणि / रुधिरा¹
rúdhirāṇi / rúdhirā¹
Accusative रुधिरम्
rudhirám
रुधिरे
rudhiré
रुधिराणि / रुधिरा¹
rudhirā́ṇi / rudhirā́¹
Instrumental रुधिरेण
rudhiréṇa
रुधिराभ्याम्
rudhirā́bhyām
रुधिरैः / रुधिरेभिः¹
rudhiraíḥ / rudhirébhiḥ¹
Dative रुधिराय
rudhirā́ya
रुधिराभ्याम्
rudhirā́bhyām
रुधिरेभ्यः
rudhirébhyaḥ
Ablative रुधिरात्
rudhirā́t
रुधिराभ्याम्
rudhirā́bhyām
रुधिरेभ्यः
rudhirébhyaḥ
Genitive रुधिरस्य
rudhirásya
रुधिरयोः
rudhiráyoḥ
रुधिराणाम्
rudhirā́ṇām
Locative रुधिरे
rudhiré
रुधिरयोः
rudhiráyoḥ
रुधिरेषु
rudhiréṣu
Notes
  • ¹Vedic

Derived terms

edit

Noun

edit

रुधिर (rudhirá) stemm

  1. the bloodred planet or Mars
  2. a kind of precious stone (compare रुधिराख्य (rudhirā*khya))

Declension

edit
Masculine a-stem declension of रुधिर (rudhirá)
Singular Dual Plural
Nominative रुधिरः
rudhiráḥ
रुधिरौ / रुधिरा¹
rudhiraú / rudhirā́¹
रुधिराः / रुधिरासः¹
rudhirā́ḥ / rudhirā́saḥ¹
Vocative रुधिर
rúdhira
रुधिरौ / रुधिरा¹
rúdhirau / rúdhirā¹
रुधिराः / रुधिरासः¹
rúdhirāḥ / rúdhirāsaḥ¹
Accusative रुधिरम्
rudhirám
रुधिरौ / रुधिरा¹
rudhiraú / rudhirā́¹
रुधिरान्
rudhirā́n
Instrumental रुधिरेण
rudhiréṇa
रुधिराभ्याम्
rudhirā́bhyām
रुधिरैः / रुधिरेभिः¹
rudhiraíḥ / rudhirébhiḥ¹
Dative रुधिराय
rudhirā́ya
रुधिराभ्याम्
rudhirā́bhyām
रुधिरेभ्यः
rudhirébhyaḥ
Ablative रुधिरात्
rudhirā́t
रुधिराभ्याम्
rudhirā́bhyām
रुधिरेभ्यः
rudhirébhyaḥ
Genitive रुधिरस्य
rudhirásya
रुधिरयोः
rudhiráyoḥ
रुधिराणाम्
rudhirā́ṇām
Locative रुधिरे
rudhiré
रुधिरयोः
rudhiráyoḥ
रुधिरेषु
rudhiréṣu
Notes
  • ¹Vedic

Noun

edit

रुधिर (rudhirá) stemn

  1. saffron
  2. name of a city

Declension

edit
Neuter a-stem declension of रुधिर (rudhirá)
Singular Dual Plural
Nominative रुधिरम्
rudhirám
रुधिरे
rudhiré
रुधिराणि / रुधिरा¹
rudhirā́ṇi / rudhirā́¹
Vocative रुधिर
rúdhira
रुधिरे
rúdhire
रुधिराणि / रुधिरा¹
rúdhirāṇi / rúdhirā¹
Accusative रुधिरम्
rudhirám
रुधिरे
rudhiré
रुधिराणि / रुधिरा¹
rudhirā́ṇi / rudhirā́¹
Instrumental रुधिरेण
rudhiréṇa
रुधिराभ्याम्
rudhirā́bhyām
रुधिरैः / रुधिरेभिः¹
rudhiraíḥ / rudhirébhiḥ¹
Dative रुधिराय
rudhirā́ya
रुधिराभ्याम्
rudhirā́bhyām
रुधिरेभ्यः
rudhirébhyaḥ
Ablative रुधिरात्
rudhirā́t
रुधिराभ्याम्
rudhirā́bhyām
रुधिरेभ्यः
rudhirébhyaḥ
Genitive रुधिरस्य
rudhirásya
रुधिरयोः
rudhiráyoḥ
रुधिराणाम्
rudhirā́ṇām
Locative रुधिरे
rudhiré
रुधिरयोः
rudhiráyoḥ
रुधिरेषु
rudhiréṣu
Notes
  • ¹Vedic

Descendants

edit

References

edit