लघुहस्तता

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

लघु (laghu, light, easy, swift, prompt) +‎ हस्त (hasta, hand) +‎ -ता (-tā, -ness)

Pronunciation

edit

Noun

edit

लघुहस्तता (laghuhastatā) stemf (Classical Sanskrit)

  1. ready-handedness
    • c. 400 BCE, Mahābhārata 5.58.28:
      बलं वीर्यं च तेजश्च शीघ्रता लघुहस्तता । अविषादश्च धैर्यं च पार्थान्नान्यत्र विद्यते ॥
      balaṃ vīryaṃ ca tejaśca śīghratā laghuhastatā. aviṣādaśca dhairyaṃ ca pārthānnānyatra vidyate.
      Power, manliness, energy, swiftness, ready-handedness, cheerfulness and patience are not seen anywhere other than in Arjuna.

Declension

edit
Feminine ā-stem declension of लघुहस्तता (laghuhastatā)
Singular Dual Plural
Nominative लघुहस्तता
laghuhastatā
लघुहस्तते
laghuhastate
लघुहस्तताः
laghuhastatāḥ
Vocative लघुहस्तते
laghuhastate
लघुहस्तते
laghuhastate
लघुहस्तताः
laghuhastatāḥ
Accusative लघुहस्तताम्
laghuhastatām
लघुहस्तते
laghuhastate
लघुहस्तताः
laghuhastatāḥ
Instrumental लघुहस्ततया
laghuhastatayā
लघुहस्तताभ्याम्
laghuhastatābhyām
लघुहस्तताभिः
laghuhastatābhiḥ
Dative लघुहस्ततायै
laghuhastatāyai
लघुहस्तताभ्याम्
laghuhastatābhyām
लघुहस्तताभ्यः
laghuhastatābhyaḥ
Ablative लघुहस्ततायाः
laghuhastatāyāḥ
लघुहस्तताभ्याम्
laghuhastatābhyām
लघुहस्तताभ्यः
laghuhastatābhyaḥ
Genitive लघुहस्ततायाः
laghuhastatāyāḥ
लघुहस्ततयोः
laghuhastatayoḥ
लघुहस्ततानाम्
laghuhastatānām
Locative लघुहस्ततायाम्
laghuhastatāyām
लघुहस्ततयोः
laghuhastatayoḥ
लघुहस्ततासु
laghuhastatāsu

References

edit