Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit वध्रि (vádhri). Doublet of बधिया (badhiyā).

Pronunciation

edit

Adjective

edit

वध्रि (vadhri) (indeclinable)

  1. (rare) castrated
    Synonyms: बधिया (badhiyā), सांड (sāṇḍ)

Noun

edit

वध्रि (vadhrim

  1. a castrated animal

Declension

edit

Further reading

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-European *wedʰ-ri-, whence also Ancient Greek ἔθρις (éthris, castrated).[1] The Sanskrit root is वध् (vadh, to kill, destroy [a man's ability to procreate]).

Pronunciation

edit

Adjective

edit

वध्रि (vadhri) stem

  1. castrated, emasculated, unmanly
    Antonyms: साण्ड (sāṇḍa), समुष्क (samuṣka)

Declension

edit
Masculine i-stem declension of वध्रि (vádhri)
Singular Dual Plural
Nominative वध्रिः
vádhriḥ
वध्री
vádhrī
वध्रयः
vádhrayaḥ
Vocative वध्रे
vádhre
वध्री
vádhrī
वध्रयः
vádhrayaḥ
Accusative वध्रिम्
vádhrim
वध्री
vádhrī
वध्रीन्
vádhrīn
Instrumental वध्रिणा / वध्र्या¹
vádhriṇā / vádhryā¹
वध्रिभ्याम्
vádhribhyām
वध्रिभिः
vádhribhiḥ
Dative वध्रये
vádhraye
वध्रिभ्याम्
vádhribhyām
वध्रिभ्यः
vádhribhyaḥ
Ablative वध्रेः
vádhreḥ
वध्रिभ्याम्
vádhribhyām
वध्रिभ्यः
vádhribhyaḥ
Genitive वध्रेः
vádhreḥ
वध्र्योः
vádhryoḥ
वध्रीणाम्
vádhrīṇām
Locative वध्रौ / वध्रा¹
vádhrau / vádhrā¹
वध्र्योः
vádhryoḥ
वध्रिषु
vádhriṣu
Notes
  • ¹Vedic
Feminine i-stem declension of वध्रि (vádhri)
Singular Dual Plural
Nominative वध्रिः
vádhriḥ
वध्री
vádhrī
वध्रयः
vádhrayaḥ
Vocative वध्रे
vádhre
वध्री
vádhrī
वध्रयः
vádhrayaḥ
Accusative वध्रिम्
vádhrim
वध्री
vádhrī
वध्रीः
vádhrīḥ
Instrumental वध्र्या / वध्री¹
vádhryā / vádhrī¹
वध्रिभ्याम्
vádhribhyām
वध्रिभिः
vádhribhiḥ
Dative वध्रये / वध्र्यै² / वध्री¹
vádhraye / vádhryai² / vádhrī¹
वध्रिभ्याम्
vádhribhyām
वध्रिभ्यः
vádhribhyaḥ
Ablative वध्रेः / वध्र्याः² / वध्र्यै³
vádhreḥ / vádhryāḥ² / vádhryai³
वध्रिभ्याम्
vádhribhyām
वध्रिभ्यः
vádhribhyaḥ
Genitive वध्रेः / वध्र्याः² / वध्र्यै³
vádhreḥ / vádhryāḥ² / vádhryai³
वध्र्योः
vádhryoḥ
वध्रीणाम्
vádhrīṇām
Locative वध्रौ / वध्र्याम्² / वध्रा¹
vádhrau / vádhryām² / vádhrā¹
वध्र्योः
vádhryoḥ
वध्रिषु
vádhriṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Neuter i-stem declension of वध्रि (vádhri)
Singular Dual Plural
Nominative वध्रि
vádhri
वध्रिणी
vádhriṇī
वध्रीणि / वध्रि¹ / वध्री¹
vádhrīṇi / vádhri¹ / vádhrī¹
Vocative वध्रि / वध्रे
vádhri / vádhre
वध्रिणी
vádhriṇī
वध्रीणि / वध्रि¹ / वध्री¹
vádhrīṇi / vádhri¹ / vádhrī¹
Accusative वध्रि
vádhri
वध्रिणी
vádhriṇī
वध्रीणि / वध्रि¹ / वध्री¹
vádhrīṇi / vádhri¹ / vádhrī¹
Instrumental वध्रिणा / वध्र्या¹
vádhriṇā / vádhryā¹
वध्रिभ्याम्
vádhribhyām
वध्रिभिः
vádhribhiḥ
Dative वध्रिणे / वध्रये¹
vádhriṇe / vádhraye¹
वध्रिभ्याम्
vádhribhyām
वध्रिभ्यः
vádhribhyaḥ
Ablative वध्रिणः / वध्रेः¹
vádhriṇaḥ / vádhreḥ¹
वध्रिभ्याम्
vádhribhyām
वध्रिभ्यः
vádhribhyaḥ
Genitive वध्रिणः / वध्रेः¹
vádhriṇaḥ / vádhreḥ¹
वध्रिणोः
vádhriṇoḥ
वध्रीणाम्
vádhrīṇām
Locative वध्रिणि / वध्रौ¹ / वध्रा¹
vádhriṇi / vádhrau¹ / vádhrā¹
वध्रिणोः
vádhriṇoḥ
वध्रिषु
vádhriṣu
Notes
  • ¹Vedic

Descendants

edit

References

edit
  1. ^ Pokorny, Julius (1959) “1. u̯edh-”, in Indogermanisches etymologisches Wörterbuch [Indo-European Etymological Dictionary] (in German), volume 3, Bern, München: Francke Verlag, page 1115

Further reading

edit