वसन्तर्तु

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From वसन्त (vasantá) +‎ ऋतु (ṛtu).

Pronunciation

edit

Noun

edit

वसन्तर्तु (vasantartu) stemm

  1. (Classical Sanskrit) the spring season

Declension

edit
Masculine u-stem declension of वसन्तर्तु (vasantartu)
Singular Dual Plural
Nominative वसन्तर्तुः
vasantartuḥ
वसन्तर्तू
vasantartū
वसन्तर्तवः
vasantartavaḥ
Vocative वसन्तर्तो
vasantarto
वसन्तर्तू
vasantartū
वसन्तर्तवः
vasantartavaḥ
Accusative वसन्तर्तुम्
vasantartum
वसन्तर्तू
vasantartū
वसन्तर्तून्
vasantartūn
Instrumental वसन्तर्तुना
vasantartunā
वसन्तर्तुभ्याम्
vasantartubhyām
वसन्तर्तुभिः
vasantartubhiḥ
Dative वसन्तर्तवे
vasantartave
वसन्तर्तुभ्याम्
vasantartubhyām
वसन्तर्तुभ्यः
vasantartubhyaḥ
Ablative वसन्तर्तोः
vasantartoḥ
वसन्तर्तुभ्याम्
vasantartubhyām
वसन्तर्तुभ्यः
vasantartubhyaḥ
Genitive वसन्तर्तोः
vasantartoḥ
वसन्तर्त्वोः
vasantartvoḥ
वसन्तर्तूनाम्
vasantartūnām
Locative वसन्तर्तौ
vasantartau
वसन्तर्त्वोः
vasantartvoḥ
वसन्तर्तुषु
vasantartuṣu

References

edit