Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-European *wóǵʰ-yo-s (fit to be carried), from *weǵʰ- (to carry, draw).

Pronunciation

edit

Adjective

edit

वह्य (vahyá) stem

  1. fit to be borne or drawn
  2. fit to bear or draw

Declension

edit
Masculine a-stem declension of वह्य (vahyá)
Singular Dual Plural
Nominative वह्यः
vahyáḥ
वह्यौ / वह्या¹
vahyaú / vahyā́¹
वह्याः / वह्यासः¹
vahyā́ḥ / vahyā́saḥ¹
Vocative वह्य
váhya
वह्यौ / वह्या¹
váhyau / váhyā¹
वह्याः / वह्यासः¹
váhyāḥ / váhyāsaḥ¹
Accusative वह्यम्
vahyám
वह्यौ / वह्या¹
vahyaú / vahyā́¹
वह्यान्
vahyā́n
Instrumental वह्येन
vahyéna
वह्याभ्याम्
vahyā́bhyām
वह्यैः / वह्येभिः¹
vahyaíḥ / vahyébhiḥ¹
Dative वह्याय
vahyā́ya
वह्याभ्याम्
vahyā́bhyām
वह्येभ्यः
vahyébhyaḥ
Ablative वह्यात्
vahyā́t
वह्याभ्याम्
vahyā́bhyām
वह्येभ्यः
vahyébhyaḥ
Genitive वह्यस्य
vahyásya
वह्ययोः
vahyáyoḥ
वह्यानाम्
vahyā́nām
Locative वह्ये
vahyé
वह्ययोः
vahyáyoḥ
वह्येषु
vahyéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वह्या (vahyā́)
Singular Dual Plural
Nominative वह्या
vahyā́
वह्ये
vahyé
वह्याः
vahyā́ḥ
Vocative वह्ये
váhye
वह्ये
váhye
वह्याः
váhyāḥ
Accusative वह्याम्
vahyā́m
वह्ये
vahyé
वह्याः
vahyā́ḥ
Instrumental वह्यया / वह्या¹
vahyáyā / vahyā́¹
वह्याभ्याम्
vahyā́bhyām
वह्याभिः
vahyā́bhiḥ
Dative वह्यायै
vahyā́yai
वह्याभ्याम्
vahyā́bhyām
वह्याभ्यः
vahyā́bhyaḥ
Ablative वह्यायाः / वह्यायै²
vahyā́yāḥ / vahyā́yai²
वह्याभ्याम्
vahyā́bhyām
वह्याभ्यः
vahyā́bhyaḥ
Genitive वह्यायाः / वह्यायै²
vahyā́yāḥ / vahyā́yai²
वह्ययोः
vahyáyoḥ
वह्यानाम्
vahyā́nām
Locative वह्यायाम्
vahyā́yām
वह्ययोः
vahyáyoḥ
वह्यासु
vahyā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वह्य (vahyá)
Singular Dual Plural
Nominative वह्यम्
vahyám
वह्ये
vahyé
वह्यानि / वह्या¹
vahyā́ni / vahyā́¹
Vocative वह्य
váhya
वह्ये
váhye
वह्यानि / वह्या¹
váhyāni / váhyā¹
Accusative वह्यम्
vahyám
वह्ये
vahyé
वह्यानि / वह्या¹
vahyā́ni / vahyā́¹
Instrumental वह्येन
vahyéna
वह्याभ्याम्
vahyā́bhyām
वह्यैः / वह्येभिः¹
vahyaíḥ / vahyébhiḥ¹
Dative वह्याय
vahyā́ya
वह्याभ्याम्
vahyā́bhyām
वह्येभ्यः
vahyébhyaḥ
Ablative वह्यात्
vahyā́t
वह्याभ्याम्
vahyā́bhyām
वह्येभ्यः
vahyébhyaḥ
Genitive वह्यस्य
vahyásya
वह्ययोः
vahyáyoḥ
वह्यानाम्
vahyā́nām
Locative वह्ये
vahyé
वह्ययोः
vahyáyoḥ
वह्येषु
vahyéṣu
Notes
  • ¹Vedic

Noun

edit

वह्य (vahyá) stemn

  1. "fit to be carried"; a portable bed, couch or palanquin
    • c. 1200 BCE – 1000 BCE, Atharvaveda 4.20.3:
      सा भूमिमा रुरोहिथ वह्यं श्रान्ता वधूरिव ॥
      sā bhūmimā rurohitha vahyaṃ śrāntā vadhūriva.
      On earth hast thou alighted as a weary woman seeks her couch.

Declension

edit
Neuter a-stem declension of वह्य (vahyá)
Singular Dual Plural
Nominative वह्यम्
vahyám
वह्ये
vahyé
वह्यानि / वह्या¹
vahyā́ni / vahyā́¹
Vocative वह्य
váhya
वह्ये
váhye
वह्यानि / वह्या¹
váhyāni / váhyā¹
Accusative वह्यम्
vahyám
वह्ये
vahyé
वह्यानि / वह्या¹
vahyā́ni / vahyā́¹
Instrumental वह्येन
vahyéna
वह्याभ्याम्
vahyā́bhyām
वह्यैः / वह्येभिः¹
vahyaíḥ / vahyébhiḥ¹
Dative वह्याय
vahyā́ya
वह्याभ्याम्
vahyā́bhyām
वह्येभ्यः
vahyébhyaḥ
Ablative वह्यात्
vahyā́t
वह्याभ्याम्
vahyā́bhyām
वह्येभ्यः
vahyébhyaḥ
Genitive वह्यस्य
vahyásya
वह्ययोः
vahyáyoḥ
वह्यानाम्
vahyā́nām
Locative वह्ये
vahyé
वह्ययोः
vahyáyoḥ
वह्येषु
vahyéṣu
Notes
  • ¹Vedic

Descendants

edit

Further reading

edit