वातिङ्गण

Sanskrit edit

Alternative scripts edit

Etymology edit

Borrowed from Dravidian, ultimately from Proto-Dravidian *waẓVtV; compare Malayalam വഴുതനങ്ങ (vaḻutanaṅṅa). Related to other names for the same plant, such as भण्टाकी (bhaṇṭākī), वृन्ताक (vṛntāka).

Pronunciation edit

Noun edit

वातिङ्गण (vātiṅgaṇa) stemm or n

  1. aubergine, eggplant

Declension edit

Masculine a-stem declension of वातिङ्गण (vātiṅgaṇa)
Singular Dual Plural
Nominative वातिङ्गणः
vātiṅgaṇaḥ
वातिङ्गणौ / वातिङ्गणा¹
vātiṅgaṇau / vātiṅgaṇā¹
वातिङ्गणाः / वातिङ्गणासः¹
vātiṅgaṇāḥ / vātiṅgaṇāsaḥ¹
Vocative वातिङ्गण
vātiṅgaṇa
वातिङ्गणौ / वातिङ्गणा¹
vātiṅgaṇau / vātiṅgaṇā¹
वातिङ्गणाः / वातिङ्गणासः¹
vātiṅgaṇāḥ / vātiṅgaṇāsaḥ¹
Accusative वातिङ्गणम्
vātiṅgaṇam
वातिङ्गणौ / वातिङ्गणा¹
vātiṅgaṇau / vātiṅgaṇā¹
वातिङ्गणान्
vātiṅgaṇān
Instrumental वातिङ्गणेन
vātiṅgaṇena
वातिङ्गणाभ्याम्
vātiṅgaṇābhyām
वातिङ्गणैः / वातिङ्गणेभिः¹
vātiṅgaṇaiḥ / vātiṅgaṇebhiḥ¹
Dative वातिङ्गणाय
vātiṅgaṇāya
वातिङ्गणाभ्याम्
vātiṅgaṇābhyām
वातिङ्गणेभ्यः
vātiṅgaṇebhyaḥ
Ablative वातिङ्गणात्
vātiṅgaṇāt
वातिङ्गणाभ्याम्
vātiṅgaṇābhyām
वातिङ्गणेभ्यः
vātiṅgaṇebhyaḥ
Genitive वातिङ्गणस्य
vātiṅgaṇasya
वातिङ्गणयोः
vātiṅgaṇayoḥ
वातिङ्गणानाम्
vātiṅgaṇānām
Locative वातिङ्गणे
vātiṅgaṇe
वातिङ्गणयोः
vātiṅgaṇayoḥ
वातिङ्गणेषु
vātiṅgaṇeṣu
Notes
  • ¹Vedic
Neuter a-stem declension of वातिङ्गण (vātiṅgaṇa)
Singular Dual Plural
Nominative वातिङ्गणम्
vātiṅgaṇam
वातिङ्गणे
vātiṅgaṇe
वातिङ्गणानि / वातिङ्गणा¹
vātiṅgaṇāni / vātiṅgaṇā¹
Vocative वातिङ्गण
vātiṅgaṇa
वातिङ्गणे
vātiṅgaṇe
वातिङ्गणानि / वातिङ्गणा¹
vātiṅgaṇāni / vātiṅgaṇā¹
Accusative वातिङ्गणम्
vātiṅgaṇam
वातिङ्गणे
vātiṅgaṇe
वातिङ्गणानि / वातिङ्गणा¹
vātiṅgaṇāni / vātiṅgaṇā¹
Instrumental वातिङ्गणेन
vātiṅgaṇena
वातिङ्गणाभ्याम्
vātiṅgaṇābhyām
वातिङ्गणैः / वातिङ्गणेभिः¹
vātiṅgaṇaiḥ / vātiṅgaṇebhiḥ¹
Dative वातिङ्गणाय
vātiṅgaṇāya
वातिङ्गणाभ्याम्
vātiṅgaṇābhyām
वातिङ्गणेभ्यः
vātiṅgaṇebhyaḥ
Ablative वातिङ्गणात्
vātiṅgaṇāt
वातिङ्गणाभ्याम्
vātiṅgaṇābhyām
वातिङ्गणेभ्यः
vātiṅgaṇebhyaḥ
Genitive वातिङ्गणस्य
vātiṅgaṇasya
वातिङ्गणयोः
vātiṅgaṇayoḥ
वातिङ्गणानाम्
vātiṅgaṇānām
Locative वातिङ्गणे
vātiṅgaṇe
वातिङ्गणयोः
vātiṅgaṇayoḥ
वातिङ्गणेषु
vātiṅgaṇeṣu
Notes
  • ¹Vedic

Descendants edit

References edit

  • Mayrhofer, Manfred (2001) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 3, Heidelberg: Carl Winter Universitätsverlag, page 465
  • Turner, Ralph Lilley (1969–1985) “vātiṅgaṇa”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press