Sanskrit edit

Alternative scripts edit

Etymology edit

If the original sense was "of the morning," possibly from Proto-Indo-Iranian *wāsarás, a vṛddhi derivative of *wásr̥ (spring). If so, related to वसन्त (vasanta, spring).[1][2]

Gamkrelidze et al. instead prefer a derivation from Proto-Indo-European *h₂wes- (to stay, dwell, spend the night), also the source of वसति (vasati, staying, dwelling).[3]

Pronunciation edit

Noun edit

वासर (vāsara) stemm or n

  1. day
    अद्य कः वासरः?adya kaḥ vāsaraḥ?What day is today?
    पञ्चदशदिनाङ्के कः वासरः?pañcadaśadināṅke kaḥ vāsaraḥ?What day is it on 15th date?

Declension edit

Masculine a-stem declension of वासर (vāsara)
Singular Dual Plural
Nominative वासरः
vāsaraḥ
वासरौ / वासरा¹
vāsarau / vāsarā¹
वासराः / वासरासः¹
vāsarāḥ / vāsarāsaḥ¹
Vocative वासर
vāsara
वासरौ / वासरा¹
vāsarau / vāsarā¹
वासराः / वासरासः¹
vāsarāḥ / vāsarāsaḥ¹
Accusative वासरम्
vāsaram
वासरौ / वासरा¹
vāsarau / vāsarā¹
वासरान्
vāsarān
Instrumental वासरेण
vāsareṇa
वासराभ्याम्
vāsarābhyām
वासरैः / वासरेभिः¹
vāsaraiḥ / vāsarebhiḥ¹
Dative वासराय
vāsarāya
वासराभ्याम्
vāsarābhyām
वासरेभ्यः
vāsarebhyaḥ
Ablative वासरात्
vāsarāt
वासराभ्याम्
vāsarābhyām
वासरेभ्यः
vāsarebhyaḥ
Genitive वासरस्य
vāsarasya
वासरयोः
vāsarayoḥ
वासराणाम्
vāsarāṇām
Locative वासरे
vāsare
वासरयोः
vāsarayoḥ
वासरेषु
vāsareṣu
Notes
  • ¹Vedic
Neuter a-stem declension of वासर (vāsara)
Singular Dual Plural
Nominative वासरम्
vāsaram
वासरे
vāsare
वासराणि / वासरा¹
vāsarāṇi / vāsarā¹
Vocative वासर
vāsara
वासरे
vāsare
वासराणि / वासरा¹
vāsarāṇi / vāsarā¹
Accusative वासरम्
vāsaram
वासरे
vāsare
वासराणि / वासरा¹
vāsarāṇi / vāsarā¹
Instrumental वासरेण
vāsareṇa
वासराभ्याम्
vāsarābhyām
वासरैः / वासरेभिः¹
vāsaraiḥ / vāsarebhiḥ¹
Dative वासराय
vāsarāya
वासराभ्याम्
vāsarābhyām
वासरेभ्यः
vāsarebhyaḥ
Ablative वासरात्
vāsarāt
वासराभ्याम्
vāsarābhyām
वासरेभ्यः
vāsarebhyaḥ
Genitive वासरस्य
vāsarasya
वासरयोः
vāsarayoḥ
वासराणाम्
vāsarāṇām
Locative वासरे
vāsare
वासरयोः
vāsarayoḥ
वासरेषु
vāsareṣu
Notes
  • ¹Vedic

References edit

  1. ^ Mallory, J. P., Adams, D. Q., editors (1997), Encyclopedia of Indo-European culture, London, Chicago: Fitzroy Dearborn Publishers, page 504
  2. ^ Peile, J. (1872). An Introduction to Greek and Latin Etymology. United Kingdom: Macmillan, p. 158
  3. ^ Jakobson, R., Ivanov, V. V., Johanna, N., Gamkrelidze, T. V. (2010). Indo-European and the Indo-Europeans: A Reconstruction and Historical Analysis of a Proto-Language and Proto-Culture. Part I: The Text. Part II: Bibliography, Indexes. Germany: De Gruyter, p. 198