विकृति

Sanskrit

edit

Alternative scripts

edit

Pronunciation

edit

Noun

edit

विकृति (vikṛti) stemf

  1. transformation, alteration, change, modification, variation, changed condition
  2. apparition, spectre

Declension

edit
Feminine i-stem declension of विकृति (vikṛti)
Singular Dual Plural
Nominative विकृतिः
vikṛtiḥ
विकृती
vikṛtī
विकृतयः
vikṛtayaḥ
Vocative विकृते
vikṛte
विकृती
vikṛtī
विकृतयः
vikṛtayaḥ
Accusative विकृतिम्
vikṛtim
विकृती
vikṛtī
विकृतीः
vikṛtīḥ
Instrumental विकृत्या / विकृती¹
vikṛtyā / vikṛtī¹
विकृतिभ्याम्
vikṛtibhyām
विकृतिभिः
vikṛtibhiḥ
Dative विकृतये / विकृत्यै² / विकृती¹
vikṛtaye / vikṛtyai² / vikṛtī¹
विकृतिभ्याम्
vikṛtibhyām
विकृतिभ्यः
vikṛtibhyaḥ
Ablative विकृतेः / विकृत्याः² / विकृत्यै³
vikṛteḥ / vikṛtyāḥ² / vikṛtyai³
विकृतिभ्याम्
vikṛtibhyām
विकृतिभ्यः
vikṛtibhyaḥ
Genitive विकृतेः / विकृत्याः² / विकृत्यै³
vikṛteḥ / vikṛtyāḥ² / vikṛtyai³
विकृत्योः
vikṛtyoḥ
विकृतीनाम्
vikṛtīnām
Locative विकृतौ / विकृत्याम्² / विकृता¹
vikṛtau / vikṛtyām² / vikṛtā¹
विकृत्योः
vikṛtyoḥ
विकृतिषु
vikṛtiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas