विपरिवर्तन

Sanskrit

edit

Etymology

edit

From वि- (vi-) +‎ परिवर्तन (parivartana).

Pronunciation

edit

Adjective

edit

विपरिवर्तन (viparivartana) stem

  1. causing to turn around
  2. causing to return

Declension

edit
Masculine a-stem declension of विपरिवर्तन (viparivartana)
Singular Dual Plural
Nominative विपरिवर्तनः
viparivartanaḥ
विपरिवर्तनौ / विपरिवर्तना¹
viparivartanau / viparivartanā¹
विपरिवर्तनाः / विपरिवर्तनासः¹
viparivartanāḥ / viparivartanāsaḥ¹
Vocative विपरिवर्तन
viparivartana
विपरिवर्तनौ / विपरिवर्तना¹
viparivartanau / viparivartanā¹
विपरिवर्तनाः / विपरिवर्तनासः¹
viparivartanāḥ / viparivartanāsaḥ¹
Accusative विपरिवर्तनम्
viparivartanam
विपरिवर्तनौ / विपरिवर्तना¹
viparivartanau / viparivartanā¹
विपरिवर्तनान्
viparivartanān
Instrumental विपरिवर्तनेन
viparivartanena
विपरिवर्तनाभ्याम्
viparivartanābhyām
विपरिवर्तनैः / विपरिवर्तनेभिः¹
viparivartanaiḥ / viparivartanebhiḥ¹
Dative विपरिवर्तनाय
viparivartanāya
विपरिवर्तनाभ्याम्
viparivartanābhyām
विपरिवर्तनेभ्यः
viparivartanebhyaḥ
Ablative विपरिवर्तनात्
viparivartanāt
विपरिवर्तनाभ्याम्
viparivartanābhyām
विपरिवर्तनेभ्यः
viparivartanebhyaḥ
Genitive विपरिवर्तनस्य
viparivartanasya
विपरिवर्तनयोः
viparivartanayoḥ
विपरिवर्तनानाम्
viparivartanānām
Locative विपरिवर्तने
viparivartane
विपरिवर्तनयोः
viparivartanayoḥ
विपरिवर्तनेषु
viparivartaneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of विपरिवर्तना (viparivartanā)
Singular Dual Plural
Nominative विपरिवर्तना
viparivartanā
विपरिवर्तने
viparivartane
विपरिवर्तनाः
viparivartanāḥ
Vocative विपरिवर्तने
viparivartane
विपरिवर्तने
viparivartane
विपरिवर्तनाः
viparivartanāḥ
Accusative विपरिवर्तनाम्
viparivartanām
विपरिवर्तने
viparivartane
विपरिवर्तनाः
viparivartanāḥ
Instrumental विपरिवर्तनया / विपरिवर्तना¹
viparivartanayā / viparivartanā¹
विपरिवर्तनाभ्याम्
viparivartanābhyām
विपरिवर्तनाभिः
viparivartanābhiḥ
Dative विपरिवर्तनायै
viparivartanāyai
विपरिवर्तनाभ्याम्
viparivartanābhyām
विपरिवर्तनाभ्यः
viparivartanābhyaḥ
Ablative विपरिवर्तनायाः / विपरिवर्तनायै²
viparivartanāyāḥ / viparivartanāyai²
विपरिवर्तनाभ्याम्
viparivartanābhyām
विपरिवर्तनाभ्यः
viparivartanābhyaḥ
Genitive विपरिवर्तनायाः / विपरिवर्तनायै²
viparivartanāyāḥ / viparivartanāyai²
विपरिवर्तनयोः
viparivartanayoḥ
विपरिवर्तनानाम्
viparivartanānām
Locative विपरिवर्तनायाम्
viparivartanāyām
विपरिवर्तनयोः
viparivartanayoḥ
विपरिवर्तनासु
viparivartanāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of विपरिवर्तन (viparivartana)
Singular Dual Plural
Nominative विपरिवर्तनम्
viparivartanam
विपरिवर्तने
viparivartane
विपरिवर्तनानि / विपरिवर्तना¹
viparivartanāni / viparivartanā¹
Vocative विपरिवर्तन
viparivartana
विपरिवर्तने
viparivartane
विपरिवर्तनानि / विपरिवर्तना¹
viparivartanāni / viparivartanā¹
Accusative विपरिवर्तनम्
viparivartanam
विपरिवर्तने
viparivartane
विपरिवर्तनानि / विपरिवर्तना¹
viparivartanāni / viparivartanā¹
Instrumental विपरिवर्तनेन
viparivartanena
विपरिवर्तनाभ्याम्
viparivartanābhyām
विपरिवर्तनैः / विपरिवर्तनेभिः¹
viparivartanaiḥ / viparivartanebhiḥ¹
Dative विपरिवर्तनाय
viparivartanāya
विपरिवर्तनाभ्याम्
viparivartanābhyām
विपरिवर्तनेभ्यः
viparivartanebhyaḥ
Ablative विपरिवर्तनात्
viparivartanāt
विपरिवर्तनाभ्याम्
viparivartanābhyām
विपरिवर्तनेभ्यः
viparivartanebhyaḥ
Genitive विपरिवर्तनस्य
viparivartanasya
विपरिवर्तनयोः
viparivartanayoḥ
विपरिवर्तनानाम्
viparivartanānām
Locative विपरिवर्तने
viparivartane
विपरिवर्तनयोः
viparivartanayoḥ
विपरिवर्तनेषु
viparivartaneṣu
Notes
  • ¹Vedic

Noun

edit

विपरिवर्तन (viparivartana) stemn

  1. wallowing, rolling about
  2. turning around
  3. (computing) demodulation

Declension

edit
Neuter a-stem declension of विपरिवर्तन (viparivartana)
Singular Dual Plural
Nominative विपरिवर्तनम्
viparivartanam
विपरिवर्तने
viparivartane
विपरिवर्तनानि / विपरिवर्तना¹
viparivartanāni / viparivartanā¹
Vocative विपरिवर्तन
viparivartana
विपरिवर्तने
viparivartane
विपरिवर्तनानि / विपरिवर्तना¹
viparivartanāni / viparivartanā¹
Accusative विपरिवर्तनम्
viparivartanam
विपरिवर्तने
viparivartane
विपरिवर्तनानि / विपरिवर्तना¹
viparivartanāni / viparivartanā¹
Instrumental विपरिवर्तनेन
viparivartanena
विपरिवर्तनाभ्याम्
viparivartanābhyām
विपरिवर्तनैः / विपरिवर्तनेभिः¹
viparivartanaiḥ / viparivartanebhiḥ¹
Dative विपरिवर्तनाय
viparivartanāya
विपरिवर्तनाभ्याम्
viparivartanābhyām
विपरिवर्तनेभ्यः
viparivartanebhyaḥ
Ablative विपरिवर्तनात्
viparivartanāt
विपरिवर्तनाभ्याम्
viparivartanābhyām
विपरिवर्तनेभ्यः
viparivartanebhyaḥ
Genitive विपरिवर्तनस्य
viparivartanasya
विपरिवर्तनयोः
viparivartanayoḥ
विपरिवर्तनानाम्
viparivartanānām
Locative विपरिवर्तने
viparivartane
विपरिवर्तनयोः
viparivartanayoḥ
विपरिवर्तनेषु
viparivartaneṣu
Notes
  • ¹Vedic