विभाजन

See also: विभजन

Hindi

edit
 
Hindi Wikipedia has an article on:
Wikipedia hi

Etymology

edit

Borrowed from Sanskrit विभाजन (vibhājana). By surface analysis, वि- (vi-) +‎ भाजन (bhājan).

Pronunciation

edit
  • (Delhi) IPA(key): /ʋɪ.bʱɑː.d͡ʒən/, [ʋɪ.bʱäː.d͡ʒɐ̃n]

Noun

edit

विभाजन (vibhājanm (Urdu spelling وبھاجن)

  1. division, partition
    Synonyms: बँटवारा (bãṭvārā), बँटाई (bãṭāī), तक़सीम (taqsīm)
  2. distribution, allotment
  3. (mathematics) division
    Synonym: भाग (bhāg)

Declension

edit

Further reading

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From वि- (vi-) +‎ भज् (bhaj, root) +‎ -अन (-ana), in which the longer ā is due to विभाजयति (vibhājayati, causes to share, divide). Compare विभजन (vibhajana).

Pronunciation

edit

Noun

edit

विभाजन (vibhājana) stemn

  1. (arithmetic) division, distribution
  2. the act of causing to share or distribute, participation

Declension

edit
Neuter a-stem declension of विभाजन (vibhājana)
Singular Dual Plural
Nominative विभाजनम्
vibhājanam
विभाजने
vibhājane
विभाजनानि / विभाजना¹
vibhājanāni / vibhājanā¹
Vocative विभाजन
vibhājana
विभाजने
vibhājane
विभाजनानि / विभाजना¹
vibhājanāni / vibhājanā¹
Accusative विभाजनम्
vibhājanam
विभाजने
vibhājane
विभाजनानि / विभाजना¹
vibhājanāni / vibhājanā¹
Instrumental विभाजनेन
vibhājanena
विभाजनाभ्याम्
vibhājanābhyām
विभाजनैः / विभाजनेभिः¹
vibhājanaiḥ / vibhājanebhiḥ¹
Dative विभाजनाय
vibhājanāya
विभाजनाभ्याम्
vibhājanābhyām
विभाजनेभ्यः
vibhājanebhyaḥ
Ablative विभाजनात्
vibhājanāt
विभाजनाभ्याम्
vibhājanābhyām
विभाजनेभ्यः
vibhājanebhyaḥ
Genitive विभाजनस्य
vibhājanasya
विभाजनयोः
vibhājanayoḥ
विभाजनानाम्
vibhājanānām
Locative विभाजने
vibhājane
विभाजनयोः
vibhājanayoḥ
विभाजनेषु
vibhājaneṣu
Notes
  • ¹Vedic

Further reading

edit