विश्वनाथ

Sanskrit edit

Alternative scripts edit

Etymology edit

Compound of विश्व (víśva, world) +‎ नाथ (nāthá, protector, lord)

Pronunciation edit

Proper noun edit

विश्वनाथ (viśvanāthá) stemm

  1. an epithet of Shiva, especially as the object of worship at Varanasi

Declension edit

Masculine a-stem declension of विश्वनाथ (viśvanātha)
Singular Dual Plural
Nominative विश्वनाथः
viśvanāthaḥ
विश्वनाथौ / विश्वनाथा¹
viśvanāthau / viśvanāthā¹
विश्वनाथाः / विश्वनाथासः¹
viśvanāthāḥ / viśvanāthāsaḥ¹
Vocative विश्वनाथ
viśvanātha
विश्वनाथौ / विश्वनाथा¹
viśvanāthau / viśvanāthā¹
विश्वनाथाः / विश्वनाथासः¹
viśvanāthāḥ / viśvanāthāsaḥ¹
Accusative विश्वनाथम्
viśvanātham
विश्वनाथौ / विश्वनाथा¹
viśvanāthau / viśvanāthā¹
विश्वनाथान्
viśvanāthān
Instrumental विश्वनाथेन
viśvanāthena
विश्वनाथाभ्याम्
viśvanāthābhyām
विश्वनाथैः / विश्वनाथेभिः¹
viśvanāthaiḥ / viśvanāthebhiḥ¹
Dative विश्वनाथाय
viśvanāthāya
विश्वनाथाभ्याम्
viśvanāthābhyām
विश्वनाथेभ्यः
viśvanāthebhyaḥ
Ablative विश्वनाथात्
viśvanāthāt
विश्वनाथाभ्याम्
viśvanāthābhyām
विश्वनाथेभ्यः
viśvanāthebhyaḥ
Genitive विश्वनाथस्य
viśvanāthasya
विश्वनाथयोः
viśvanāthayoḥ
विश्वनाथानाम्
viśvanāthānām
Locative विश्वनाथे
viśvanāthe
विश्वनाथयोः
viśvanāthayoḥ
विश्वनाथेषु
viśvanātheṣu
Notes
  • ¹Vedic

Descendants edit