विश्वसनीय

Sanskrit edit

Alternative scripts edit

Etymology edit

From the root विश्वस् (viśvas).

Pronunciation edit

Adjective edit

विश्वसनीय (viśvasanīya) stem

  1. to be trusted or relied on, reliable, trustworthy, credible

Declension edit

Masculine a-stem declension of विश्वसनीय
Nom. sg. विश्वसनीयः (viśvasanīyaḥ)
Gen. sg. विश्वसनीयस्य (viśvasanīyasya)
Singular Dual Plural
Nominative विश्वसनीयः (viśvasanīyaḥ) विश्वसनीयौ (viśvasanīyau) विश्वसनीयाः (viśvasanīyāḥ)
Vocative विश्वसनीय (viśvasanīya) विश्वसनीयौ (viśvasanīyau) विश्वसनीयाः (viśvasanīyāḥ)
Accusative विश्वसनीयम् (viśvasanīyam) विश्वसनीयौ (viśvasanīyau) विश्वसनीयान् (viśvasanīyān)
Instrumental विश्वसनीयेन (viśvasanīyena) विश्वसनीयाभ्याम् (viśvasanīyābhyām) विश्वसनीयैः (viśvasanīyaiḥ)
Dative विश्वसनीयाय (viśvasanīyāya) विश्वसनीयाभ्याम् (viśvasanīyābhyām) विश्वसनीयेभ्यः (viśvasanīyebhyaḥ)
Ablative विश्वसनीयात् (viśvasanīyāt) विश्वसनीयाभ्याम् (viśvasanīyābhyām) विश्वसनीयेभ्यः (viśvasanīyebhyaḥ)
Genitive विश्वसनीयस्य (viśvasanīyasya) विश्वसनीययोः (viśvasanīyayoḥ) विश्वसनीयानाम् (viśvasanīyānām)
Locative विश्वसनीये (viśvasanīye) विश्वसनीययोः (viśvasanīyayoḥ) विश्वसनीयेषु (viśvasanīyeṣu)
Feminine ā-stem declension of विश्वसनीय
Nom. sg. विश्वसनीया (viśvasanīyā)
Gen. sg. विश्वसनीयायाः (viśvasanīyāyāḥ)
Singular Dual Plural
Nominative विश्वसनीया (viśvasanīyā) विश्वसनीये (viśvasanīye) विश्वसनीयाः (viśvasanīyāḥ)
Vocative विश्वसनीये (viśvasanīye) विश्वसनीये (viśvasanīye) विश्वसनीयाः (viśvasanīyāḥ)
Accusative विश्वसनीयाम् (viśvasanīyām) विश्वसनीये (viśvasanīye) विश्वसनीयाः (viśvasanīyāḥ)
Instrumental विश्वसनीयया (viśvasanīyayā) विश्वसनीयाभ्याम् (viśvasanīyābhyām) विश्वसनीयाभिः (viśvasanīyābhiḥ)
Dative विश्वसनीयायै (viśvasanīyāyai) विश्वसनीयाभ्याम् (viśvasanīyābhyām) विश्वसनीयाभ्यः (viśvasanīyābhyaḥ)
Ablative विश्वसनीयायाः (viśvasanīyāyāḥ) विश्वसनीयाभ्याम् (viśvasanīyābhyām) विश्वसनीयाभ्यः (viśvasanīyābhyaḥ)
Genitive विश्वसनीयायाः (viśvasanīyāyāḥ) विश्वसनीययोः (viśvasanīyayoḥ) विश्वसनीयानाम् (viśvasanīyānām)
Locative विश्वसनीयायाम् (viśvasanīyāyām) विश्वसनीययोः (viśvasanīyayoḥ) विश्वसनीयासु (viśvasanīyāsu)
Neuter a-stem declension of विश्वसनीय
Nom. sg. विश्वसनीयम् (viśvasanīyam)
Gen. sg. विश्वसनीयस्य (viśvasanīyasya)
Singular Dual Plural
Nominative विश्वसनीयम् (viśvasanīyam) विश्वसनीये (viśvasanīye) विश्वसनीयानि (viśvasanīyāni)
Vocative विश्वसनीय (viśvasanīya) विश्वसनीये (viśvasanīye) विश्वसनीयानि (viśvasanīyāni)
Accusative विश्वसनीयम् (viśvasanīyam) विश्वसनीये (viśvasanīye) विश्वसनीयानि (viśvasanīyāni)
Instrumental विश्वसनीयेन (viśvasanīyena) विश्वसनीयाभ्याम् (viśvasanīyābhyām) विश्वसनीयैः (viśvasanīyaiḥ)
Dative विश्वसनीयाय (viśvasanīyāya) विश्वसनीयाभ्याम् (viśvasanīyābhyām) विश्वसनीयेभ्यः (viśvasanīyebhyaḥ)
Ablative विश्वसनीयात् (viśvasanīyāt) विश्वसनीयाभ्याम् (viśvasanīyābhyām) विश्वसनीयेभ्यः (viśvasanīyebhyaḥ)
Genitive विश्वसनीयस्य (viśvasanīyasya) विश्वसनीययोः (viśvasanīyayoḥ) विश्वसनीयानाम् (viśvasanīyānām)
Locative विश्वसनीये (viśvasanīye) विश्वसनीययोः (viśvasanīyayoḥ) विश्वसनीयेषु (viśvasanīyeṣu)

References edit