वृष्टि

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-European *h₁wérs-ti-s ~ *h₁wr̥s-téy-s, from the root *h₁wers- (to rain); related to वर्ष (varṣa).

Pronunciation

edit

Noun

edit

वृष्टि (vṛṣṭí or vṛ́ṣṭi) stemf

  1. rain
    • c. 1700 BCE – 1200 BCE, Ṛgveda 7.40.6:
      मयोभुवो नो अर्वन्तो नि पान्तु वृष्टिं परिज्मा वातो ददातु॥
      mayobhuvo no arvanto ni pāntu vṛṣṭiṃ parijmā vāto dadātu.
      May the swift-moving Gods protect and bless us, and Vāta send us rain, who wanders round us.

Declension

edit
Feminine i-stem declension of वृष्टि (vṛṣṭí)
Singular Dual Plural
Nominative वृष्टिः
vṛṣṭíḥ
वृष्टी
vṛṣṭī́
वृष्टयः
vṛṣṭáyaḥ
Vocative वृष्टे
vṛ́ṣṭe
वृष्टी
vṛ́ṣṭī
वृष्टयः
vṛ́ṣṭayaḥ
Accusative वृष्टिम्
vṛṣṭím
वृष्टी
vṛṣṭī́
वृष्टीः
vṛṣṭī́ḥ
Instrumental वृष्ट्या / वृष्टी¹
vṛṣṭyā́ / vṛṣṭī́¹
वृष्टिभ्याम्
vṛṣṭíbhyām
वृष्टिभिः
vṛṣṭíbhiḥ
Dative वृष्टये / वृष्ट्यै² / वृष्टी¹
vṛṣṭáye / vṛṣṭyaí² / vṛṣṭī́¹
वृष्टिभ्याम्
vṛṣṭíbhyām
वृष्टिभ्यः
vṛṣṭíbhyaḥ
Ablative वृष्टेः / वृष्ट्याः² / वृष्ट्यै³
vṛṣṭéḥ / vṛṣṭyā́ḥ² / vṛṣṭyaí³
वृष्टिभ्याम्
vṛṣṭíbhyām
वृष्टिभ्यः
vṛṣṭíbhyaḥ
Genitive वृष्टेः / वृष्ट्याः² / वृष्ट्यै³
vṛṣṭéḥ / vṛṣṭyā́ḥ² / vṛṣṭyaí³
वृष्ट्योः
vṛṣṭyóḥ
वृष्टीनाम्
vṛṣṭīnā́m
Locative वृष्टौ / वृष्ट्याम्² / वृष्टा¹
vṛṣṭaú / vṛṣṭyā́m² / vṛṣṭā́¹
वृष्ट्योः
vṛṣṭyóḥ
वृष्टिषु
vṛṣṭíṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Feminine i-stem declension of वृष्टि (vṛ́ṣṭi)
Singular Dual Plural
Nominative वृष्टिः
vṛ́ṣṭiḥ
वृष्टी
vṛ́ṣṭī
वृष्टयः
vṛ́ṣṭayaḥ
Vocative वृष्टे
vṛ́ṣṭe
वृष्टी
vṛ́ṣṭī
वृष्टयः
vṛ́ṣṭayaḥ
Accusative वृष्टिम्
vṛ́ṣṭim
वृष्टी
vṛ́ṣṭī
वृष्टीः
vṛ́ṣṭīḥ
Instrumental वृष्ट्या / वृष्टी¹
vṛ́ṣṭyā / vṛ́ṣṭī¹
वृष्टिभ्याम्
vṛ́ṣṭibhyām
वृष्टिभिः
vṛ́ṣṭibhiḥ
Dative वृष्टये / वृष्ट्यै² / वृष्टी¹
vṛ́ṣṭaye / vṛ́ṣṭyai² / vṛ́ṣṭī¹
वृष्टिभ्याम्
vṛ́ṣṭibhyām
वृष्टिभ्यः
vṛ́ṣṭibhyaḥ
Ablative वृष्टेः / वृष्ट्याः² / वृष्ट्यै³
vṛ́ṣṭeḥ / vṛ́ṣṭyāḥ² / vṛ́ṣṭyai³
वृष्टिभ्याम्
vṛ́ṣṭibhyām
वृष्टिभ्यः
vṛ́ṣṭibhyaḥ
Genitive वृष्टेः / वृष्ट्याः² / वृष्ट्यै³
vṛ́ṣṭeḥ / vṛ́ṣṭyāḥ² / vṛ́ṣṭyai³
वृष्ट्योः
vṛ́ṣṭyoḥ
वृष्टीनाम्
vṛ́ṣṭīnām
Locative वृष्टौ / वृष्ट्याम्² / वृष्टा¹
vṛ́ṣṭau / vṛ́ṣṭyām² / vṛ́ṣṭā¹
वृष्ट्योः
vṛ́ṣṭyoḥ
वृष्टिषु
vṛ́ṣṭiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants

edit

References

edit