वेत्तृ

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-Aryan *wáyttā, from Proto-Indo-Iranian *wáytˢtā, from Proto-Indo-European *wéydtōr, from *weyd- (to see).

Pronunciation

edit

Noun

edit

वेत्तृ (véttṛ) stemm

  1. one who knows law and right, judge
  2. witness
  3. a wise man

Declension

edit
Masculine ṛ-stem declension of वेत्तृ (véttṛ)
Singular Dual Plural
Nominative वेत्ता
véttā
वेत्तारौ / वेत्तारा¹
véttārau / véttārā¹
वेत्तारः
véttāraḥ
Vocative वेत्तः
véttaḥ
वेत्तारौ / वेत्तारा¹
véttārau / véttārā¹
वेत्तारः
véttāraḥ
Accusative वेत्तारम्
véttāram
वेत्तारौ / वेत्तारा¹
véttārau / véttārā¹
वेत्तॄन्
véttṝn
Instrumental वेत्त्रा
véttrā
वेत्तृभ्याम्
véttṛbhyām
वेत्तृभिः
véttṛbhiḥ
Dative वेत्त्रे
véttre
वेत्तृभ्याम्
véttṛbhyām
वेत्तृभ्यः
véttṛbhyaḥ
Ablative वेत्तुः
véttuḥ
वेत्तृभ्याम्
véttṛbhyām
वेत्तृभ्यः
véttṛbhyaḥ
Genitive वेत्तुः
véttuḥ
वेत्त्रोः
véttroḥ
वेत्तॄणाम्
véttṝṇām
Locative वेत्तरि
véttari
वेत्त्रोः
véttroḥ
वेत्तृषु
véttṛṣu
Notes
  • ¹Vedic