वैज्ञानिक

Hindi

edit

Etymology

edit

Borrowed from Sanskrit वैज्ञानिक (vaijñānika).

Pronunciation

edit
  • (Delhi) IPA(key): /ʋɛːɡ.jɑː.nɪk/, [ʋɛːɡ.jäː.nɪk]

Noun

edit

वैज्ञानिक (vaijñānikm

  1. scientist
    Synonym: विज्ञानी (vijñānī)
    मेरे पिता वैज्ञानिक हैंmere pitā vaijñānik ha͠i.My father is a scientist.

Declension

edit

References

edit

McGregor, Ronald Stuart (1993) “वैज्ञानिक”, in The Oxford Hindi-English Dictionary, London: Oxford University Press

Marathi

edit

Etymology

edit

Borrowed from Sanskrit वैज्ञानिक (vaijñānika)

Pronunciation

edit
  • IPA(key): /ʋəid͡ʑ.na.nik/, [ʋəid͡ʑ.na.niːk]

Adjective

edit

वैज्ञानिक (vaijñānik)

  1. scientific
    वैज्ञानिक दृष्टिकोन
    vaijñānik dŕṣṭikon
    Scientific Approach

Noun

edit

वैज्ञानिक (vaijñānikm or f

  1. scientist
    मला एक वैज्ञानिक व्हायचे आहे.
    malā ek vaijñānik vhāyce āhe.
    I want to be a scientist.

Declension

edit
Declension of वैज्ञानिक (masc cons-stem)
direct
singular
वैज्ञानिक
vaidnyānik
direct
plural
वैज्ञानिक
vaidnyānik
singular
एकवचन
plural
अनेकवचन
nominative
प्रथमा
वैज्ञानिक
vaidnyānik
वैज्ञानिक
vaidnyānik
oblique
सामान्यरूप
वैज्ञानिका
vaidnyānikā
वैज्ञानिकां-
vaidnyānikān-
acc. / dative
द्वितीया / चतुर्थी
वैज्ञानिकाला
vaidnyānikālā
वैज्ञानिकांना
vaidnyānikānnā
ergative वैज्ञानिकाने, वैज्ञानिकानं
vaidnyānikāne, vaidnyānikāna
वैज्ञानिकांनी
vaidnyānikānnī
instrumental वैज्ञानिकाशी
vaidnyānikāśī
वैज्ञानिकांशी
vaidnyānikānśī
locative
सप्तमी
वैज्ञानिकात
vaidnyānikāt
वैज्ञानिकांत
vaidnyānikāt
vocative
संबोधन
वैज्ञानिका
vaidnyānikā
वैज्ञानिकांनो
vaidnyānikānno
Oblique Note: The oblique case precedes all postpositions.
There is no space between the stem and the postposition.
Locative Note: -त (-ta) is a postposition.
Genitive declension of वैज्ञानिक (masc cons-stem)
masculine object
पुल्लिंगी कर्म
feminine object
स्त्रीलिंगी कर्म
neuter object
नपुसकलिंगी कर्म
oblique
सामान्यरूप
singular
एकवचन
plural
अनेकवचन
singular
एकवचन
plural
अनेकवचन
singular*
एकवचन
plural
अनेकवचन
singular subject
एकवचनी कर्ता
वैज्ञानिकाचा
vaidnyānikāċā
वैज्ञानिकाचे
vaidnyānikāċe
वैज्ञानिकाची
vaidnyānikācī
वैज्ञानिकाच्या
vaidnyānikācā
वैज्ञानिकाचे, वैज्ञानिकाचं
vaidnyānikāċe, vaidnyānikāċa
वैज्ञानिकाची
vaidnyānikācī
वैज्ञानिकाच्या
vaidnyānikācā
plural subject
अनेकवचनी कर्ता
वैज्ञानिकांचा
vaidnyānikānċā
वैज्ञानिकांचे
vaidnyānikānċe
वैज्ञानिकांची
vaidnyānikāñcī
वैज्ञानिकांच्या
vaidnyānikāncā
वैज्ञानिकांचे, वैज्ञानिकांचं
vaidnyānikānċe, vaidnyānikānċa
वैज्ञानिकांची
vaidnyānikāñcī
वैज्ञानिकांच्या
vaidnyānikāñcā
* Note: Word-final (e) in neuter words is alternatively written with the anusvara and pronounced as (a).
Oblique Note: For most postpostions, the oblique genitive can be optionally inserted between the stem and the postposition.

Sanskrit

edit

Alternative forms

edit

Etymology

edit

Vṛddhi derivative of विज्ञान (vijñā́na) + -इक (-ika).

Pronunciation

edit

Adjective

edit

वैज्ञानिक (vaijñā́nika) stem

  1. rich in knowledge, proficient

Declension

edit
Masculine a-stem declension of वैज्ञानिक (vaijñā́nika)
Singular Dual Plural
Nominative वैज्ञानिकः
vaijñā́nikaḥ
वैज्ञानिकौ / वैज्ञानिका¹
vaijñā́nikau / vaijñā́nikā¹
वैज्ञानिकाः / वैज्ञानिकासः¹
vaijñā́nikāḥ / vaijñā́nikāsaḥ¹
Vocative वैज्ञानिक
vaíjñānika
वैज्ञानिकौ / वैज्ञानिका¹
vaíjñānikau / vaíjñānikā¹
वैज्ञानिकाः / वैज्ञानिकासः¹
vaíjñānikāḥ / vaíjñānikāsaḥ¹
Accusative वैज्ञानिकम्
vaijñā́nikam
वैज्ञानिकौ / वैज्ञानिका¹
vaijñā́nikau / vaijñā́nikā¹
वैज्ञानिकान्
vaijñā́nikān
Instrumental वैज्ञानिकेन
vaijñā́nikena
वैज्ञानिकाभ्याम्
vaijñā́nikābhyām
वैज्ञानिकैः / वैज्ञानिकेभिः¹
vaijñā́nikaiḥ / vaijñā́nikebhiḥ¹
Dative वैज्ञानिकाय
vaijñā́nikāya
वैज्ञानिकाभ्याम्
vaijñā́nikābhyām
वैज्ञानिकेभ्यः
vaijñā́nikebhyaḥ
Ablative वैज्ञानिकात्
vaijñā́nikāt
वैज्ञानिकाभ्याम्
vaijñā́nikābhyām
वैज्ञानिकेभ्यः
vaijñā́nikebhyaḥ
Genitive वैज्ञानिकस्य
vaijñā́nikasya
वैज्ञानिकयोः
vaijñā́nikayoḥ
वैज्ञानिकानाम्
vaijñā́nikānām
Locative वैज्ञानिके
vaijñā́nike
वैज्ञानिकयोः
vaijñā́nikayoḥ
वैज्ञानिकेषु
vaijñā́nikeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वैज्ञानिका (vaijñā́nikā)
Singular Dual Plural
Nominative वैज्ञानिका
vaijñā́nikā
वैज्ञानिके
vaijñā́nike
वैज्ञानिकाः
vaijñā́nikāḥ
Vocative वैज्ञानिके
vaíjñānike
वैज्ञानिके
vaíjñānike
वैज्ञानिकाः
vaíjñānikāḥ
Accusative वैज्ञानिकाम्
vaijñā́nikām
वैज्ञानिके
vaijñā́nike
वैज्ञानिकाः
vaijñā́nikāḥ
Instrumental वैज्ञानिकया / वैज्ञानिका¹
vaijñā́nikayā / vaijñā́nikā¹
वैज्ञानिकाभ्याम्
vaijñā́nikābhyām
वैज्ञानिकाभिः
vaijñā́nikābhiḥ
Dative वैज्ञानिकायै
vaijñā́nikāyai
वैज्ञानिकाभ्याम्
vaijñā́nikābhyām
वैज्ञानिकाभ्यः
vaijñā́nikābhyaḥ
Ablative वैज्ञानिकायाः / वैज्ञानिकायै²
vaijñā́nikāyāḥ / vaijñā́nikāyai²
वैज्ञानिकाभ्याम्
vaijñā́nikābhyām
वैज्ञानिकाभ्यः
vaijñā́nikābhyaḥ
Genitive वैज्ञानिकायाः / वैज्ञानिकायै²
vaijñā́nikāyāḥ / vaijñā́nikāyai²
वैज्ञानिकयोः
vaijñā́nikayoḥ
वैज्ञानिकानाम्
vaijñā́nikānām
Locative वैज्ञानिकायाम्
vaijñā́nikāyām
वैज्ञानिकयोः
vaijñā́nikayoḥ
वैज्ञानिकासु
vaijñā́nikāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वैज्ञानिक (vaijñā́nika)
Singular Dual Plural
Nominative वैज्ञानिकम्
vaijñā́nikam
वैज्ञानिके
vaijñā́nike
वैज्ञानिकानि / वैज्ञानिका¹
vaijñā́nikāni / vaijñā́nikā¹
Vocative वैज्ञानिक
vaíjñānika
वैज्ञानिके
vaíjñānike
वैज्ञानिकानि / वैज्ञानिका¹
vaíjñānikāni / vaíjñānikā¹
Accusative वैज्ञानिकम्
vaijñā́nikam
वैज्ञानिके
vaijñā́nike
वैज्ञानिकानि / वैज्ञानिका¹
vaijñā́nikāni / vaijñā́nikā¹
Instrumental वैज्ञानिकेन
vaijñā́nikena
वैज्ञानिकाभ्याम्
vaijñā́nikābhyām
वैज्ञानिकैः / वैज्ञानिकेभिः¹
vaijñā́nikaiḥ / vaijñā́nikebhiḥ¹
Dative वैज्ञानिकाय
vaijñā́nikāya
वैज्ञानिकाभ्याम्
vaijñā́nikābhyām
वैज्ञानिकेभ्यः
vaijñā́nikebhyaḥ
Ablative वैज्ञानिकात्
vaijñā́nikāt
वैज्ञानिकाभ्याम्
vaijñā́nikābhyām
वैज्ञानिकेभ्यः
vaijñā́nikebhyaḥ
Genitive वैज्ञानिकस्य
vaijñā́nikasya
वैज्ञानिकयोः
vaijñā́nikayoḥ
वैज्ञानिकानाम्
vaijñā́nikānām
Locative वैज्ञानिके
vaijñā́nike
वैज्ञानिकयोः
vaijñā́nikayoḥ
वैज्ञानिकेषु
vaijñā́nikeṣu
Notes
  • ¹Vedic