Sanskrit edit

Alternative forms edit

Etymology edit

From Proto-Indo-Aryan *wáẓḍʰā, from Proto-Indo-Iranian *wáždʰā, from Proto-Indo-European *wéǵʰtōr (bearer, carrier), from *weǵʰ- (to carry, to transport). Cognate with Latin vector (bearer, carrier), Avestan 𐬬𐬀𐬲𐬛𐬭𐬇𐬧𐬔 (važdrə̄ṇg, acc. pl).

Pronunciation edit

Noun edit

वोढृ (voḍhṛ́ or vóḍhṛ) stemm

  1. one who bears or carries
    1. a draft horse
    2. an ox, a bull
    3. a porter, carrier

Declension edit

Masculine ṛ-stem declension of वोढृ (voḍhṛ́)
Singular Dual Plural
Nominative वोढा
voḍhā́
वोढारौ / वोढारा¹
voḍhā́rau / voḍhā́rā¹
वोढारः
voḍhā́raḥ
Vocative वोढः
vóḍhaḥ
वोढारौ / वोढारा¹
vóḍhārau / vóḍhārā¹
वोढारः
vóḍhāraḥ
Accusative वोढारम्
voḍhā́ram
वोढारौ / वोढारा¹
voḍhā́rau / voḍhā́rā¹
वोढॄन्
voḍhṝ́n
Instrumental वोढ्रा
voḍhrā́
वोढृभ्याम्
voḍhṛ́bhyām
वोढृभिः
voḍhṛ́bhiḥ
Dative वोढ्रे
voḍhré
वोढृभ्याम्
voḍhṛ́bhyām
वोढृभ्यः
voḍhṛ́bhyaḥ
Ablative वोढुः
voḍhúḥ
वोढृभ्याम्
voḍhṛ́bhyām
वोढृभ्यः
voḍhṛ́bhyaḥ
Genitive वोढुः
voḍhúḥ
वोढ्रोः
voḍhróḥ
वोढॄणाम्
voḍhṝṇā́m
Locative वोढरि
voḍhári
वोढ्रोः
voḍhróḥ
वोढृषु
voḍhṛ́ṣu
Notes
  • ¹Vedic
Masculine ṛ-stem declension of वोढृ (vóḍhṛ)
Singular Dual Plural
Nominative वोढा
vóḍhā
वोढारौ / वोढारा¹
vóḍhārau / vóḍhārā¹
वोढारः
vóḍhāraḥ
Vocative वोढः
vóḍhaḥ
वोढारौ / वोढारा¹
vóḍhārau / vóḍhārā¹
वोढारः
vóḍhāraḥ
Accusative वोढारम्
vóḍhāram
वोढारौ / वोढारा¹
vóḍhārau / vóḍhārā¹
वोढॄन्
vóḍhṝn
Instrumental वोढ्रा
vóḍhrā
वोढृभ्याम्
vóḍhṛbhyām
वोढृभिः
vóḍhṛbhiḥ
Dative वोढ्रे
vóḍhre
वोढृभ्याम्
vóḍhṛbhyām
वोढृभ्यः
vóḍhṛbhyaḥ
Ablative वोढुः
vóḍhuḥ
वोढृभ्याम्
vóḍhṛbhyām
वोढृभ्यः
vóḍhṛbhyaḥ
Genitive वोढुः
vóḍhuḥ
वोढ्रोः
vóḍhroḥ
वोढॄणाम्
vóḍhṝṇām
Locative वोढरि
vóḍhari
वोढ्रोः
vóḍhroḥ
वोढृषु
vóḍhṛṣu
Notes
  • ¹Vedic