व्यधिकरण

Sanskrit edit

Etymology edit

From वि- (vi-) +‎ अधिकरण (adhikaraṇa).

Pronunciation edit

Adjective edit

व्यधिकरण (vyadhikaraṇa) stem

  1. (grammar) in an opposite case relation; a tatpuruṣa compound in which the secondary member is inflected

Noun edit

व्यधिकरण (vyadhikaraṇa) stemn

  1. an incongruity; opposite state

Declension edit

Neuter a-stem declension of व्यधिकरण (vyadhikaraṇa)
Singular Dual Plural
Nominative व्यधिकरणम्
vyadhikaraṇam
व्यधिकरणे
vyadhikaraṇe
व्यधिकरणानि / व्यधिकरणा¹
vyadhikaraṇāni / vyadhikaraṇā¹
Vocative व्यधिकरण
vyadhikaraṇa
व्यधिकरणे
vyadhikaraṇe
व्यधिकरणानि / व्यधिकरणा¹
vyadhikaraṇāni / vyadhikaraṇā¹
Accusative व्यधिकरणम्
vyadhikaraṇam
व्यधिकरणे
vyadhikaraṇe
व्यधिकरणानि / व्यधिकरणा¹
vyadhikaraṇāni / vyadhikaraṇā¹
Instrumental व्यधिकरणेन
vyadhikaraṇena
व्यधिकरणाभ्याम्
vyadhikaraṇābhyām
व्यधिकरणैः / व्यधिकरणेभिः¹
vyadhikaraṇaiḥ / vyadhikaraṇebhiḥ¹
Dative व्यधिकरणाय
vyadhikaraṇāya
व्यधिकरणाभ्याम्
vyadhikaraṇābhyām
व्यधिकरणेभ्यः
vyadhikaraṇebhyaḥ
Ablative व्यधिकरणात्
vyadhikaraṇāt
व्यधिकरणाभ्याम्
vyadhikaraṇābhyām
व्यधिकरणेभ्यः
vyadhikaraṇebhyaḥ
Genitive व्यधिकरणस्य
vyadhikaraṇasya
व्यधिकरणयोः
vyadhikaraṇayoḥ
व्यधिकरणानाम्
vyadhikaraṇānām
Locative व्यधिकरणे
vyadhikaraṇe
व्यधिकरणयोः
vyadhikaraṇayoḥ
व्यधिकरणेषु
vyadhikaraṇeṣu
Notes
  • ¹Vedic

References edit