Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Inherited from Proto-Indo-European *ḱey-.

Pronunciation

edit

Verb

edit

शयति (śayati) third-singular present indicative (root शी, class 1)

  1. to lie, lie down, recline, rest, repose
  2. to remain unused
  3. to lie down to sleep, fall asleep, sleep
  4. to lie down to a husband (for copulation)

Conjugation

edit

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: शयितुम् (śáyitum)
Undeclinable
Infinitive शयितुम्
śáyitum
Gerund शित्वा
śitvā́
Participles
Masculine/Neuter Gerundive शयितव्य / शनीय
śayitavyá / śanī́ya
Feminine Gerundive शयितव्या / शनीया
śayitavyā́ / śanī́yā
Masculine/Neuter Past Passive Participle शित
śitá
Feminine Past Passive Participle शिता
śitā́
Masculine/Neuter Past Active Participle शितवत्
śitávat
Feminine Past Active Participle शितवती
śitávatī
Present: शयति (śáyati), शयते (śáyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third शयति
śáyati
शयतः
śáyataḥ
शयन्ति
śáyanti
शयते
śáyate
शयेते
śáyete
शयन्ते
śáyante
Second शयसि
śáyasi
शयथः
śáyathaḥ
शयथ
śáyatha
शयसे
śáyase
शयेथे
śáyethe
शयध्वे
śáyadhve
First शयामि
śáyāmi
शयावः
śáyāvaḥ
शयामः
śáyāmaḥ
शये
śáye
शयावहे
śáyāvahe
शयामहे
śáyāmahe
Imperative
Third शयतु
śáyatu
शयताम्
śáyatām
शयन्तु
śáyantu
शयताम्
śáyatām
शयेताम्
śáyetām
शयन्ताम्
śáyantām
Second शय
śáya
शयतम्
śáyatam
शयत
śáyata
शयस्व
śáyasva
शयेथाम्
śáyethām
शयध्वम्
śáyadhvam
First शयानि
śáyāni
शयाव
śáyāva
शयाम
śáyāma
शयै
śáyai
शयावहै
śáyāvahai
शयामहै
śáyāmahai
Optative/Potential
Third शयेत्
śáyet
शयेताम्
śáyetām
शयेयुः
śáyeyuḥ
शयेत
śáyeta
शयेयाताम्
śáyeyātām
शयेरन्
śáyeran
Second शयेः
śáyeḥ
शयेतम्
śáyetam
शयेत
śáyeta
शयेथाः
śáyethāḥ
शयेयाथाम्
śáyeyāthām
शयेध्वम्
śáyedhvam
First शयेयम्
śáyeyam
शयेव
śáyeva
शयेम
śáyema
शयेय
śáyeya
शयेवहि
śáyevahi
शयेमहि
śáyemahi
Participles
शयत्
śáyat
शयमान
śáyamāna
Imperfect: अशयत् (áśayat), अशयत (áśayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अशयत्
áśayat
अशयताम्
áśayatām
अशयन्
áśayan
अशयत
áśayata
अशयेताम्
áśayetām
अशयन्त
áśayanta
Second अशयः
áśayaḥ
अशयतम्
áśayatam
अशयत
áśayata
अशयथाः
áśayathāḥ
अशयेथाम्
áśayethām
अशयध्वम्
áśayadhvam
First अशयम्
áśayam
अशयाव
áśayāva
अशयाम
áśayāma
अशये
áśaye
अशयावहि
áśayāvahi
अशयामहि
áśayāmahi
Future: शयिष्यति (śayiṣyáti), शयिष्यते (śayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third शयिष्यति
śayiṣyáti
शयिष्यतः
śayiṣyátaḥ
शयिष्यन्ति
śayiṣyánti
शयिष्यते
śayiṣyáte
शयिष्येते
śayiṣyéte
शयिष्यन्ते
śayiṣyánte
Second शयिष्यसि
śayiṣyási
शयिष्यथः
śayiṣyáthaḥ
शयिष्यथ
śayiṣyátha
शयिष्यसे
śayiṣyáse
शयिष्येथे
śayiṣyéthe
शयिष्यध्वे
śayiṣyádhve
First शयिष्यामि
śayiṣyā́mi
शयिष्यावः
śayiṣyā́vaḥ
शयिष्यामः
śayiṣyā́maḥ
शयिष्ये
śayiṣyé
शयिष्यावहे
śayiṣyā́vahe
शयिष्यामहे
śayiṣyā́mahe
Participles
शयिष्यत्
śayiṣyát
शयिष्यमाण
śayiṣyámāṇa
Conditional: अशयिष्यत् (áśayiṣyat), अशयिष्यत (áśayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अशयिष्यत्
áśayiṣyat
अशयिष्यताम्
áśayiṣyatām
अशयिष्यन्
áśayiṣyan
अशयिष्यत
áśayiṣyata
अशयिष्येताम्
áśayiṣyetām
अशयिष्यन्त
áśayiṣyanta
Second अशयिष्यः
áśayiṣyaḥ
अशयिष्यतम्
áśayiṣyatam
अशयिष्यत
áśayiṣyata
अशयिष्यथाः
áśayiṣyathāḥ
अशयिष्येथाम्
áśayiṣyethām
अशयिष्यध्वम्
áśayiṣyadhvam
First अशयिष्यम्
áśayiṣyam
अशयिष्याव
áśayiṣyāva
अशयिष्याम
áśayiṣyāma
अशयिष्ये
áśayiṣye
अशयिष्यावहि
áśayiṣyāvahi
अशयिष्यामहि
áśayiṣyāmahi
Benedictive/Precative: श्यात् (śyā́t), शयिषीष्ट (śayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third श्यात्
śyā́t
श्यास्ताम्
śyā́stām
श्यासुः
śyā́suḥ
शयिषीष्ट
śayiṣīṣṭá
शयिषीयास्ताम्¹
śayiṣīyā́stām¹
शयिषीरन्
śayiṣīrán
Second श्याः
śyā́ḥ
श्यास्तम्
śyā́stam
श्यास्त
śyā́sta
शयिषीष्ठाः
śayiṣīṣṭhā́ḥ
शयिषीयास्थाम्¹
śayiṣīyā́sthām¹
शयिषीढ्वम्
śayiṣīḍhvám
First श्यासम्
śyā́sam
श्यास्व
śyā́sva
श्यास्म
śyā́sma
शयिषीय
śayiṣīyá
शयिषीवहि
śayiṣīváhi
शयिषीमहि
śayiṣīmáhi
Notes
  • ¹Uncertain
Perfect: शयाञ्चकार (śayāñcakā́ra) or शयाम्बभूव (śayāmbabhū́va) or शयामास (śayāmā́sa), शयाञ्चक्रे (śayāñcakré) or शयाम्बभूव (śayāmbabhū́va) or शयामास (śayāmā́sa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third शयाञ्चकार / शयाम्बभूव / शयामास
śayāñcakā́ra / śayāmbabhū́va / śayāmā́sa
शयाञ्चक्रतुः / शयाम्बभूवतुः / शयामासतुः
śayāñcakrátuḥ / śayāmbabhūvátuḥ / śayāmāsátuḥ
शयाञ्चक्रुः / शयाम्बभूवुः / शयामासुः
śayāñcakrúḥ / śayāmbabhūvúḥ / śayāmāsúḥ
शयाञ्चक्रे / शयाम्बभूव / शयामास
śayāñcakré / śayāmbabhū́va / śayāmā́sa
शयाञ्चक्राते / शयाम्बभूवतुः / शयामासतुः
śayāñcakrā́te / śayāmbabhūvátuḥ / śayāmāsátuḥ
शयाञ्चक्रिरे / शयाम्बभूवुः / शयामासुः
śayāñcakriré / śayāmbabhūvúḥ / śayāmāsúḥ
Second शयाञ्चकर्थ / शयाम्बभूविथ / शयामासिथ
śayāñcakártha / śayāmbabhū́vitha / śayāmā́sitha
शयाञ्चक्रथुः / शयाम्बभूवथुः / शयामासथुः
śayāñcakráthuḥ / śayāmbabhūváthuḥ / śayāmāsáthuḥ
शयाञ्चक्र / शयाम्बभूव / शयामास
śayāñcakrá / śayāmbabhūvá / śayāmāsá
शयाञ्चकृषे / शयाम्बभूविथ / शयामासिथ
śayāñcakṛṣé / śayāmbabhū́vitha / śayāmā́sitha
शयाञ्चक्राथे / शयाम्बभूवथुः / शयामासथुः
śayāñcakrā́the / śayāmbabhūváthuḥ / śayāmāsáthuḥ
शयाञ्चकृध्वे / शयाम्बभूव / शयामास
śayāñcakṛdhvé / śayāmbabhūvá / śayāmāsá
First शयाञ्चकर / शयाम्बभूव / शयामास
śayāñcakára / śayāmbabhū́va / śayāmā́sa
शयाञ्चकृव / शयाम्बभूविव / शयामासिव
śayāñcakṛvá / śayāmbabhūvivá / śayāmāsivá
शयाञ्चकृम / शयाम्बभूविम / शयामासिम
śayāñcakṛmá / śayāmbabhūvimá / śayāmāsimá
शयाञ्चक्रे / शयाम्बभूव / शयामास
śayāñcakré / śayāmbabhū́va / śayāmā́sa
शयाञ्चकृवहे / शयाम्बभूविव / शयामासिव
śayāñcakṛváhe / śayāmbabhūvivá / śayāmāsivá
शयाञ्चकृमहे / शयाम्बभूविम / शयामासिम
śayāñcakṛmáhe / śayāmbabhūvimá / śayāmāsimá
Participles
शयाञ्चकृवांस् / शयाम्बभूवांस् / शयामासिवांस्
śayāñcakṛvā́ṃs / śayāmbabhūvā́ṃs / śayāmāsivā́ṃs
शयाञ्चक्रान / शयाम्बभूवांस् / शयामासिवांस्
śayāñcakrāná / śayāmbabhūvā́ṃs / śayāmāsivā́ṃs

References

edit