Sanskrit edit

Alternative scripts edit

Pronunciation edit

Etymology 1 edit

Inherited from Proto-Indo-European *ḱey-.[1]

Alternative forms edit

Adjective edit

शी (śī) stem (root शी)

  1. (At the end of a compound) lying, resting
Declension edit
Masculine ī-stem declension of शी (śī)
Singular Dual Plural
Nominative शीः
śīḥ
शियौ
śiyau
शियः
śiyaḥ
Vocative शीः
śīḥ
शियौ
śiyau
शियः
śiyaḥ
Accusative शियम्
śiyam
शियौ
śiyau
शियः
śiyaḥ
Instrumental शिया
śiyā
शीभ्याम्
śībhyām
शीभिः
śībhiḥ
Dative शिये / शियै¹
śiye / śiyai¹
शीभ्याम्
śībhyām
शीभ्यः
śībhyaḥ
Ablative शियः / शियाः¹ / शियै²
śiyaḥ / śiyāḥ¹ / śiyai²
शीभ्याम्
śībhyām
शीभ्यः
śībhyaḥ
Genitive शियः / शियाः¹ / शियै²
śiyaḥ / śiyāḥ¹ / śiyai²
शियोः
śiyoḥ
शियाम् / शीनाम्¹
śiyām / śīnām¹
Locative शियि / शियाम्¹
śiyi / śiyām¹
शियोः
śiyoḥ
शीषु
śīṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Feminine ī-stem declension of शी (śī)
Singular Dual Plural
Nominative शीः
śīḥ
शियौ
śiyau
शियः
śiyaḥ
Vocative शीः
śīḥ
शियौ
śiyau
शियः
śiyaḥ
Accusative शियम्
śiyam
शियौ
śiyau
शियः
śiyaḥ
Instrumental शिया
śiyā
शीभ्याम्
śībhyām
शीभिः
śībhiḥ
Dative शिये / शियै¹
śiye / śiyai¹
शीभ्याम्
śībhyām
शीभ्यः
śībhyaḥ
Ablative शियः / शियाः¹ / शियै²
śiyaḥ / śiyāḥ¹ / śiyai²
शीभ्याम्
śībhyām
शीभ्यः
śībhyaḥ
Genitive शियः / शियाः¹ / शियै²
śiyaḥ / śiyāḥ¹ / śiyai²
शियोः
śiyoḥ
शियाम् / शीनाम्¹
śiyām / śīnām¹
Locative शियि / शियाम्¹
śiyi / śiyām¹
शियोः
śiyoḥ
शीषु
śīṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter ī-stem declension of शी (śī)
Singular Dual Plural
Nominative शीः
śīḥ
शियौ
śiyau
शियः
śiyaḥ
Vocative शीः
śīḥ
शियौ
śiyau
शियः
śiyaḥ
Accusative शियम्
śiyam
शियौ
śiyau
शियः
śiyaḥ
Instrumental शिया
śiyā
शीभ्याम्
śībhyām
शीभिः
śībhiḥ
Dative शिये / शियै¹
śiye / śiyai¹
शीभ्याम्
śībhyām
शीभ्यः
śībhyaḥ
Ablative शियः / शियाः¹ / शियै²
śiyaḥ / śiyāḥ¹ / śiyai²
शीभ्याम्
śībhyām
शीभ्यः
śībhyaḥ
Genitive शियः / शियाः¹ / शियै²
śiyaḥ / śiyāḥ¹ / śiyai²
शियोः
śiyoḥ
शियाम् / शीनाम्¹
śiyām / śīnām¹
Locative शियि / शियाम्¹
śiyi / śiyām¹
शियोः
śiyoḥ
शीषु
śīṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas

Noun edit

शी (śī) stemm (root शी)

  1. sleep, repose
  2. devotion, tranquility
Declension edit
Feminine ī-stem declension of शी (śī)
Singular Dual Plural
Nominative शीः
śīḥ
शियौ
śiyau
शियः
śiyaḥ
Vocative शीः
śīḥ
शियौ
śiyau
शियः
śiyaḥ
Accusative शियम्
śiyam
शियौ
śiyau
शियः
śiyaḥ
Instrumental शिया
śiyā
शीभ्याम्
śībhyām
शीभिः
śībhiḥ
Dative शिये / शियै¹
śiye / śiyai¹
शीभ्याम्
śībhyām
शीभ्यः
śībhyaḥ
Ablative शियः / शियाः¹ / शियै²
śiyaḥ / śiyāḥ¹ / śiyai²
शीभ्याम्
śībhyām
शीभ्यः
śībhyaḥ
Genitive शियः / शियाः¹ / शियै²
śiyaḥ / śiyāḥ¹ / śiyai²
शियोः
śiyoḥ
शियाम् / शीनाम्¹
śiyām / śīnām¹
Locative शियि / शियाम्¹
śiyi / śiyām¹
शियोः
śiyoḥ
शीषु
śīṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas

Root edit

शी (śī)[2]

  1. to lie, lie down, recline, rest, repose
Derived terms edit
Primary Verbal Forms
Secondary Forms
Non-Finite Forms
Derived Nominal Forms
Prefixed Root Forms

Etymology 2 edit

Of unclear origin. The root has been brought into a suppletive relationship with शत् (śat, to hew) and शद् (śad, to fall, fall off), with older theories entertaining a possible relation with either root, particularly शत् (śat), but this is uncertain. Other theories linking the root to श्यै (śyai, to congeal, freeze) have caused controversy.[3][4]

Alternative forms edit

Root edit

शी (śī)[5]

  1. to fall out or away, disappear, vanish
Derived terms edit

References edit

  1. ^ Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 613-4; 642
  2. ^ William Dwight Whitney, 1885, The Roots, Verb-forms, and Primary Derivatives of the Sanskrit Language, Leipzig: Breitkopf and Härtel, page 174
  3. ^ Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[2] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 642; 643
  4. ^ Mayrhofer, Manfred (1976) Kurzgefasstes Etymologisches Wörterbuch des Altindischen [A Concise Etymological Sanskrit Dictionary] (in German), volume 3, Heidelberg: Carl Winter Universitätsverlag, page 350
  5. ^ William Dwight Whitney, 1885, The Roots, Verb-forms, and Primary Derivatives of the Sanskrit Language, Leipzig: Breitkopf and Härtel, page 173