शल्यक्रिया

Sanskrit

edit

Etymology

edit

From शल्य (śalya, cutting) +‎ क्रिया (kriyā, act).

Pronunciation

edit

Noun

edit

शल्यक्रिया (śalyakriyā) stemf

  1. surgery

Declension

edit
Feminine ā-stem declension of शल्यक्रिया (śalyakriyā)
Singular Dual Plural
Nominative शल्यक्रिया
śalyakriyā
शल्यक्रिये
śalyakriye
शल्यक्रियाः
śalyakriyāḥ
Vocative शल्यक्रिये
śalyakriye
शल्यक्रिये
śalyakriye
शल्यक्रियाः
śalyakriyāḥ
Accusative शल्यक्रियाम्
śalyakriyām
शल्यक्रिये
śalyakriye
शल्यक्रियाः
śalyakriyāḥ
Instrumental शल्यक्रियया / शल्यक्रिया¹
śalyakriyayā / śalyakriyā¹
शल्यक्रियाभ्याम्
śalyakriyābhyām
शल्यक्रियाभिः
śalyakriyābhiḥ
Dative शल्यक्रियायै
śalyakriyāyai
शल्यक्रियाभ्याम्
śalyakriyābhyām
शल्यक्रियाभ्यः
śalyakriyābhyaḥ
Ablative शल्यक्रियायाः / शल्यक्रियायै²
śalyakriyāyāḥ / śalyakriyāyai²
शल्यक्रियाभ्याम्
śalyakriyābhyām
शल्यक्रियाभ्यः
śalyakriyābhyaḥ
Genitive शल्यक्रियायाः / शल्यक्रियायै²
śalyakriyāyāḥ / śalyakriyāyai²
शल्यक्रिययोः
śalyakriyayoḥ
शल्यक्रियाणाम्
śalyakriyāṇām
Locative शल्यक्रियायाम्
śalyakriyāyām
शल्यक्रिययोः
śalyakriyayoḥ
शल्यक्रियासु
śalyakriyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas