Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Iranian *ćastás, from Proto-Indo-European *ḱn̥s-tó-s, from *ḱens-. Cognate with Avestan (𐬀𐬌𐬡𐬌-)𐬯𐬀𐬯𐬙𐬀 ((aiβi-)sasta).

Pronunciation edit

Adjective edit

शस्त (śastá) stem

  1. recited, repeated
  2. praised, commended, approved

Declension edit

Masculine a-stem declension of शस्त (śastá)
Singular Dual Plural
Nominative शस्तः
śastáḥ
शस्तौ / शस्ता¹
śastaú / śastā́¹
शस्ताः / शस्तासः¹
śastā́ḥ / śastā́saḥ¹
Vocative शस्त
śásta
शस्तौ / शस्ता¹
śástau / śástā¹
शस्ताः / शस्तासः¹
śástāḥ / śástāsaḥ¹
Accusative शस्तम्
śastám
शस्तौ / शस्ता¹
śastaú / śastā́¹
शस्तान्
śastā́n
Instrumental शस्तेन
śasténa
शस्ताभ्याम्
śastā́bhyām
शस्तैः / शस्तेभिः¹
śastaíḥ / śastébhiḥ¹
Dative शस्ताय
śastā́ya
शस्ताभ्याम्
śastā́bhyām
शस्तेभ्यः
śastébhyaḥ
Ablative शस्तात्
śastā́t
शस्ताभ्याम्
śastā́bhyām
शस्तेभ्यः
śastébhyaḥ
Genitive शस्तस्य
śastásya
शस्तयोः
śastáyoḥ
शस्तानाम्
śastā́nām
Locative शस्ते
śasté
शस्तयोः
śastáyoḥ
शस्तेषु
śastéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of शस्ता (śastā́)
Singular Dual Plural
Nominative शस्ता
śastā́
शस्ते
śasté
शस्ताः
śastā́ḥ
Vocative शस्ते
śáste
शस्ते
śáste
शस्ताः
śástāḥ
Accusative शस्ताम्
śastā́m
शस्ते
śasté
शस्ताः
śastā́ḥ
Instrumental शस्तया / शस्ता¹
śastáyā / śastā́¹
शस्ताभ्याम्
śastā́bhyām
शस्ताभिः
śastā́bhiḥ
Dative शस्तायै
śastā́yai
शस्ताभ्याम्
śastā́bhyām
शस्ताभ्यः
śastā́bhyaḥ
Ablative शस्तायाः / शस्तायै²
śastā́yāḥ / śastā́yai²
शस्ताभ्याम्
śastā́bhyām
शस्ताभ्यः
śastā́bhyaḥ
Genitive शस्तायाः / शस्तायै²
śastā́yāḥ / śastā́yai²
शस्तयोः
śastáyoḥ
शस्तानाम्
śastā́nām
Locative शस्तायाम्
śastā́yām
शस्तयोः
śastáyoḥ
शस्तासु
śastā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of शस्त (śastá)
Singular Dual Plural
Nominative शस्तम्
śastám
शस्ते
śasté
शस्तानि / शस्ता¹
śastā́ni / śastā́¹
Vocative शस्त
śásta
शस्ते
śáste
शस्तानि / शस्ता¹
śástāni / śástā¹
Accusative शस्तम्
śastám
शस्ते
śasté
शस्तानि / शस्ता¹
śastā́ni / śastā́¹
Instrumental शस्तेन
śasténa
शस्ताभ्याम्
śastā́bhyām
शस्तैः / शस्तेभिः¹
śastaíḥ / śastébhiḥ¹
Dative शस्ताय
śastā́ya
शस्ताभ्याम्
śastā́bhyām
शस्तेभ्यः
śastébhyaḥ
Ablative शस्तात्
śastā́t
शस्ताभ्याम्
śastā́bhyām
शस्तेभ्यः
śastébhyaḥ
Genitive शस्तस्य
śastásya
शस्तयोः
śastáyoḥ
शस्तानाम्
śastā́nām
Locative शस्ते
śasté
शस्तयोः
śastáyoḥ
शस्तेषु
śastéṣu
Notes
  • ¹Vedic

Related terms edit

Descendants edit

  • Pali: sattha

References edit