Sanskrit edit

Alternative forms edit

Etymology edit

From शुच् (śuc).

Pronunciation edit

Adjective edit

शुचि (śúci) stem

  1. shining, glowing, gleaming, radiant, bright
    • c. 1700 BCE – 1200 BCE, Ṛgveda 8.29.5:
      ति॒ग्ममेको॑ बिभर्ति॒ हस्त॒ आयु॑धं॒ शुचि॑रु॒ग्रो जला॑षभेषजः॥
      tigmáméko bibharti hásta ā́yudhaṃ śúcirugró jálāṣabheṣajaḥ.
      One brilliant and fierce, yet the distributor of healing medicines, holds his sharp weapon in his hand.
  2. brilliantly white , white
  3. clear, clean, pure (lit. and fig.), holy, unsullied, undefiled, innocent, honest, virtuous
  4. pure (in a ceremonial sense)
  5. (ifc.) one who has acquitted himself of or discharged a duty (see [rahaḥ-ś] )

Declension edit

Masculine i-stem declension of शुचि (śúci)
Singular Dual Plural
Nominative शुचिः
śúciḥ
शुची
śúcī
शुचयः
śúcayaḥ
Vocative शुचे
śúce
शुची
śúcī
शुचयः
śúcayaḥ
Accusative शुचिम्
śúcim
शुची
śúcī
शुचीन्
śúcīn
Instrumental शुचिना / शुच्या¹
śúcinā / śúcyā¹
शुचिभ्याम्
śúcibhyām
शुचिभिः
śúcibhiḥ
Dative शुचये
śúcaye
शुचिभ्याम्
śúcibhyām
शुचिभ्यः
śúcibhyaḥ
Ablative शुचेः / शुच्यः¹
śúceḥ / śúcyaḥ¹
शुचिभ्याम्
śúcibhyām
शुचिभ्यः
śúcibhyaḥ
Genitive शुचेः / शुच्यः¹
śúceḥ / śúcyaḥ¹
शुच्योः
śúcyoḥ
शुचीनाम्
śúcīnām
Locative शुचौ / शुचा¹
śúcau / śúcā¹
शुच्योः
śúcyoḥ
शुचिषु
śúciṣu
Notes
  • ¹Vedic
Feminine i-stem declension of शुचि (śúci)
Singular Dual Plural
Nominative शुचिः
śúciḥ
शुची
śúcī
शुचयः
śúcayaḥ
Vocative शुचे
śúce
शुची
śúcī
शुचयः
śúcayaḥ
Accusative शुचिम्
śúcim
शुची
śúcī
शुचीः
śúcīḥ
Instrumental शुच्या / शुची¹
śúcyā / śúcī¹
शुचिभ्याम्
śúcibhyām
शुचिभिः
śúcibhiḥ
Dative शुचये / शुच्यै² / शुची¹
śúcaye / śúcyai² / śúcī¹
शुचिभ्याम्
śúcibhyām
शुचिभ्यः
śúcibhyaḥ
Ablative शुचेः / शुच्याः² / शुच्यै³
śúceḥ / śúcyāḥ² / śúcyai³
शुचिभ्याम्
śúcibhyām
शुचिभ्यः
śúcibhyaḥ
Genitive शुचेः / शुच्याः² / शुच्यै³
śúceḥ / śúcyāḥ² / śúcyai³
शुच्योः
śúcyoḥ
शुचीनाम्
śúcīnām
Locative शुचौ / शुच्याम्² / शुचा¹
śúcau / śúcyām² / śúcā¹
शुच्योः
śúcyoḥ
शुचिषु
śúciṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Neuter i-stem declension of शुचि (śúci)
Singular Dual Plural
Nominative शुचि
śúci
शुचिनी
śúcinī
शुचीनि / शुचि¹ / शुची¹
śúcīni / śúci¹ / śúcī¹
Vocative शुचि / शुचे
śúci / śúce
शुचिनी
śúcinī
शुचीनि / शुचि¹ / शुची¹
śúcīni / śúci¹ / śúcī¹
Accusative शुचि
śúci
शुचिनी
śúcinī
शुचीनि / शुचि¹ / शुची¹
śúcīni / śúci¹ / śúcī¹
Instrumental शुचिना / शुच्या¹
śúcinā / śúcyā¹
शुचिभ्याम्
śúcibhyām
शुचिभिः
śúcibhiḥ
Dative शुचिने / शुचये¹
śúcine / śúcaye¹
शुचिभ्याम्
śúcibhyām
शुचिभ्यः
śúcibhyaḥ
Ablative शुचिनः / शुचेः¹
śúcinaḥ / śúceḥ¹
शुचिभ्याम्
śúcibhyām
शुचिभ्यः
śúcibhyaḥ
Genitive शुचिनः / शुचेः¹
śúcinaḥ / śúceḥ¹
शुचिनोः
śúcinoḥ
शुचीनाम्
śúcīnām
Locative शुचिनि / शुचौ¹ / शुचा¹
śúcini / śúcau¹ / śúcā¹
शुचिनोः
śúcinoḥ
शुचिषु
śúciṣu
Notes
  • ¹Vedic

Noun edit

शुचि (śúci) stemm

  1. purification, purity, honesty, virtue
  2. fire
  3. oblation to fire at the first feeding of an infant
  4. a particular hot month (in a narrow sense, Āshāḍha or Jyeshṭha, or the hot season more broadly)
  5. the sun

Declension edit

Masculine i-stem declension of शुचि (śúci)
Singular Dual Plural
Nominative शुचिः
śúciḥ
शुची
śúcī
शुचयः
śúcayaḥ
Vocative शुचे
śúce
शुची
śúcī
शुचयः
śúcayaḥ
Accusative शुचिम्
śúcim
शुची
śúcī
शुचीन्
śúcīn
Instrumental शुचिना / शुच्या¹
śúcinā / śúcyā¹
शुचिभ्याम्
śúcibhyām
शुचिभिः
śúcibhiḥ
Dative शुचये
śúcaye
शुचिभ्याम्
śúcibhyām
शुचिभ्यः
śúcibhyaḥ
Ablative शुचेः / शुच्यः¹
śúceḥ / śúcyaḥ¹
शुचिभ्याम्
śúcibhyām
शुचिभ्यः
śúcibhyaḥ
Genitive शुचेः / शुच्यः¹
śúceḥ / śúcyaḥ¹
शुच्योः
śúcyoḥ
शुचीनाम्
śúcīnām
Locative शुचौ / शुचा¹
śúcau / śúcā¹
शुच्योः
śúcyoḥ
शुचिषु
śúciṣu
Notes
  • ¹Vedic

Descendants edit

  • Malay: suci
    • Indonesian: suci
  • Old Javanese: śuci
  • Pali: suci
  • Thai: ศุจิ (su-ji, pure, shining, white)