Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From the root शूर्प् (śūrp).

Pronunciation

edit

Noun

edit

शूर्प (śūrpa) stemn

  1. a winnowing basket or fan (i.e. a kind of wicker receptacle which, when shaken about, serves as a fan for winnowing corn)

Declension

edit
Masculine a-stem declension of शूर्प (śūrpa)
Singular Dual Plural
Nominative शूर्पः
śūrpaḥ
शूर्पौ / शूर्पा¹
śūrpau / śūrpā¹
शूर्पाः / शूर्पासः¹
śūrpāḥ / śūrpāsaḥ¹
Vocative शूर्प
śūrpa
शूर्पौ / शूर्पा¹
śūrpau / śūrpā¹
शूर्पाः / शूर्पासः¹
śūrpāḥ / śūrpāsaḥ¹
Accusative शूर्पम्
śūrpam
शूर्पौ / शूर्पा¹
śūrpau / śūrpā¹
शूर्पान्
śūrpān
Instrumental शूर्पेण
śūrpeṇa
शूर्पाभ्याम्
śūrpābhyām
शूर्पैः / शूर्पेभिः¹
śūrpaiḥ / śūrpebhiḥ¹
Dative शूर्पाय
śūrpāya
शूर्पाभ्याम्
śūrpābhyām
शूर्पेभ्यः
śūrpebhyaḥ
Ablative शूर्पात्
śūrpāt
शूर्पाभ्याम्
śūrpābhyām
शूर्पेभ्यः
śūrpebhyaḥ
Genitive शूर्पस्य
śūrpasya
शूर्पयोः
śūrpayoḥ
शूर्पाणाम्
śūrpāṇām
Locative शूर्पे
śūrpe
शूर्पयोः
śūrpayoḥ
शूर्पेषु
śūrpeṣu
Notes
  • ¹Vedic

Derived terms

edit

References

edit