शूर्पणखा

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Tatpuruṣa compound of शूर्प (śūrpa) +‎ नख (nakha), literally whose nails are like wallowing fans

Pronunciation

edit

Proper noun

edit

शूर्पणखा (śūrpaṇakhā) stemf

  1. (Hinduism) Name of the sister of Ravana in Ramayana.

Declension

edit
Feminine ā-stem declension of शूर्पणखा (śūrpaṇakhā)
Singular Dual Plural
Nominative शूर्पणखा
śūrpaṇakhā
शूर्पणखे
śūrpaṇakhe
शूर्पणखाः
śūrpaṇakhāḥ
Vocative शूर्पणखे
śūrpaṇakhe
शूर्पणखे
śūrpaṇakhe
शूर्पणखाः
śūrpaṇakhāḥ
Accusative शूर्पणखाम्
śūrpaṇakhām
शूर्पणखे
śūrpaṇakhe
शूर्पणखाः
śūrpaṇakhāḥ
Instrumental शूर्पणखया
śūrpaṇakhayā
शूर्पणखाभ्याम्
śūrpaṇakhābhyām
शूर्पणखाभिः
śūrpaṇakhābhiḥ
Dative शूर्पणखायै
śūrpaṇakhāyai
शूर्पणखाभ्याम्
śūrpaṇakhābhyām
शूर्पणखाभ्यः
śūrpaṇakhābhyaḥ
Ablative शूर्पणखायाः
śūrpaṇakhāyāḥ
शूर्पणखाभ्याम्
śūrpaṇakhābhyām
शूर्पणखाभ्यः
śūrpaṇakhābhyaḥ
Genitive शूर्पणखायाः
śūrpaṇakhāyāḥ
शूर्पणखयोः
śūrpaṇakhayoḥ
शूर्पणखानाम्
śūrpaṇakhānām
Locative शूर्पणखायाम्
śūrpaṇakhāyām
शूर्पणखयोः
śūrpaṇakhayoḥ
शूर्पणखासु
śūrpaṇakhāsu

References

edit