शोकाकुल

Hindi edit

Etymology edit

Learned borrowing from Sanskrit शोकाकुल (śokākula); equivalent to शोक (śok) +‎ आकुल (ākul).

Pronunciation edit

  • (Delhi) IPA(key): /ʃoː.kɑː.kʊl/, [ʃoː.käː.kʊl]

Adjective edit

शोकाकुल (śokākul) (indeclinable)

  1. overcome with grief; inconsolable, mournful

Further reading edit

Sanskrit edit

Alternative scripts edit

Etymology edit

Compound of शोक (śóka, sorrow, pain) +‎ आकुल (ākula, filled, full, overburdened).

Pronunciation edit

Adjective edit

शोकाकुल (śokākula) stem

  1. overwhelmed or overcome with sorrow

Declension edit

Masculine a-stem declension of शोकाकुल (śokākula)
Singular Dual Plural
Nominative शोकाकुलः
śokākulaḥ
शोकाकुलौ / शोकाकुला¹
śokākulau / śokākulā¹
शोकाकुलाः / शोकाकुलासः¹
śokākulāḥ / śokākulāsaḥ¹
Vocative शोकाकुल
śokākula
शोकाकुलौ / शोकाकुला¹
śokākulau / śokākulā¹
शोकाकुलाः / शोकाकुलासः¹
śokākulāḥ / śokākulāsaḥ¹
Accusative शोकाकुलम्
śokākulam
शोकाकुलौ / शोकाकुला¹
śokākulau / śokākulā¹
शोकाकुलान्
śokākulān
Instrumental शोकाकुलेन
śokākulena
शोकाकुलाभ्याम्
śokākulābhyām
शोकाकुलैः / शोकाकुलेभिः¹
śokākulaiḥ / śokākulebhiḥ¹
Dative शोकाकुलाय
śokākulāya
शोकाकुलाभ्याम्
śokākulābhyām
शोकाकुलेभ्यः
śokākulebhyaḥ
Ablative शोकाकुलात्
śokākulāt
शोकाकुलाभ्याम्
śokākulābhyām
शोकाकुलेभ्यः
śokākulebhyaḥ
Genitive शोकाकुलस्य
śokākulasya
शोकाकुलयोः
śokākulayoḥ
शोकाकुलानाम्
śokākulānām
Locative शोकाकुले
śokākule
शोकाकुलयोः
śokākulayoḥ
शोकाकुलेषु
śokākuleṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of शोकाकुला (śokākulā)
Singular Dual Plural
Nominative शोकाकुला
śokākulā
शोकाकुले
śokākule
शोकाकुलाः
śokākulāḥ
Vocative शोकाकुले
śokākule
शोकाकुले
śokākule
शोकाकुलाः
śokākulāḥ
Accusative शोकाकुलाम्
śokākulām
शोकाकुले
śokākule
शोकाकुलाः
śokākulāḥ
Instrumental शोकाकुलया / शोकाकुला¹
śokākulayā / śokākulā¹
शोकाकुलाभ्याम्
śokākulābhyām
शोकाकुलाभिः
śokākulābhiḥ
Dative शोकाकुलायै
śokākulāyai
शोकाकुलाभ्याम्
śokākulābhyām
शोकाकुलाभ्यः
śokākulābhyaḥ
Ablative शोकाकुलायाः / शोकाकुलायै²
śokākulāyāḥ / śokākulāyai²
शोकाकुलाभ्याम्
śokākulābhyām
शोकाकुलाभ्यः
śokākulābhyaḥ
Genitive शोकाकुलायाः / शोकाकुलायै²
śokākulāyāḥ / śokākulāyai²
शोकाकुलयोः
śokākulayoḥ
शोकाकुलानाम्
śokākulānām
Locative शोकाकुलायाम्
śokākulāyām
शोकाकुलयोः
śokākulayoḥ
शोकाकुलासु
śokākulāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of शोकाकुल (śokākula)
Singular Dual Plural
Nominative शोकाकुलम्
śokākulam
शोकाकुले
śokākule
शोकाकुलानि / शोकाकुला¹
śokākulāni / śokākulā¹
Vocative शोकाकुल
śokākula
शोकाकुले
śokākule
शोकाकुलानि / शोकाकुला¹
śokākulāni / śokākulā¹
Accusative शोकाकुलम्
śokākulam
शोकाकुले
śokākule
शोकाकुलानि / शोकाकुला¹
śokākulāni / śokākulā¹
Instrumental शोकाकुलेन
śokākulena
शोकाकुलाभ्याम्
śokākulābhyām
शोकाकुलैः / शोकाकुलेभिः¹
śokākulaiḥ / śokākulebhiḥ¹
Dative शोकाकुलाय
śokākulāya
शोकाकुलाभ्याम्
śokākulābhyām
शोकाकुलेभ्यः
śokākulebhyaḥ
Ablative शोकाकुलात्
śokākulāt
शोकाकुलाभ्याम्
śokākulābhyām
शोकाकुलेभ्यः
śokākulebhyaḥ
Genitive शोकाकुलस्य
śokākulasya
शोकाकुलयोः
śokākulayoḥ
शोकाकुलानाम्
śokākulānām
Locative शोकाकुले
śokākule
शोकाकुलयोः
śokākulayoḥ
शोकाकुलेषु
śokākuleṣu
Notes
  • ¹Vedic

Further reading edit