श्रामणेर

Hindi

edit

Etymology

edit

Borrowed from Sanskrit श्रामणेर (śrāmaṇera).

Pronunciation

edit
  • (Delhi) IPA(key): /ʃɾɑːm.ɳeːɾ/, [ʃɾä̃ːm.ɳeːɾ]

Noun

edit

श्रामणेर (śrāmṇerm

  1. (Buddhism) novice monk

Declension

edit

Sanskrit

edit

Alternative forms

edit

Pronunciation

edit

Noun

edit

श्रामणेर (śrāmaṇera) stemm

  1. (Buddhist Hybrid Sanskrit) novice monk (pupil or disciple admitted to the first degree of monkhood)

Declension

edit
Masculine a-stem declension of श्रामणेर
Nom. sg. श्रामणेरः (śrāmaṇeraḥ)
Gen. sg. श्रामणेरस्य (śrāmaṇerasya)
Singular Dual Plural
Nominative श्रामणेरः (śrāmaṇeraḥ) श्रामणेरौ (śrāmaṇerau) श्रामणेराः (śrāmaṇerāḥ)
Vocative श्रामणेर (śrāmaṇera) श्रामणेरौ (śrāmaṇerau) श्रामणेराः (śrāmaṇerāḥ)
Accusative श्रामणेरम् (śrāmaṇeram) श्रामणेरौ (śrāmaṇerau) श्रामणेरान् (śrāmaṇerān)
Instrumental श्रामणेरेण (śrāmaṇereṇa) श्रामणेराभ्याम् (śrāmaṇerābhyām) श्रामणेरैः (śrāmaṇeraiḥ)
Dative श्रामणेराय (śrāmaṇerāya) श्रामणेराभ्याम् (śrāmaṇerābhyām) श्रामणेरेभ्यः (śrāmaṇerebhyaḥ)
Ablative श्रामणेरात् (śrāmaṇerāt) श्रामणेराभ्याम् (śrāmaṇerābhyām) श्रामणेरेभ्यः (śrāmaṇerebhyaḥ)
Genitive श्रामणेरस्य (śrāmaṇerasya) श्रामणेरयोः (śrāmaṇerayoḥ) श्रामणेराणाम् (śrāmaṇerāṇām)
Locative श्रामणेरे (śrāmaṇere) श्रामणेरयोः (śrāmaṇerayoḥ) श्रामणेरेषु (śrāmaṇereṣu)

Descendants

edit

References

edit