संग्रन्थन

Hindi

edit

Pronunciation

edit
  • (Delhi) IPA(key): /səŋ.ɡɾən.t̪ʰən/, [sɐ̃ŋ.ɡɾɐ̃n̪.t̪ʰɐ̃n]

Noun

edit

संग्रन्थन (saṅgranthanm

  1. Alternative form of संग्रंथन (saṅgranthan)

Declension

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From सम्- (sam-) +‎ ग्रन्थन (granthana).

Pronunciation

edit

Noun

edit

संग्रन्थन (saṃgranthana) stemn

  1. tying together

Declension

edit
Neuter a-stem declension of संग्रन्थन (saṃgranthana)
Singular Dual Plural
Nominative संग्रन्थनम्
saṃgranthanam
संग्रन्थने
saṃgranthane
संग्रन्थनानि / संग्रन्थना¹
saṃgranthanāni / saṃgranthanā¹
Vocative संग्रन्थन
saṃgranthana
संग्रन्थने
saṃgranthane
संग्रन्थनानि / संग्रन्थना¹
saṃgranthanāni / saṃgranthanā¹
Accusative संग्रन्थनम्
saṃgranthanam
संग्रन्थने
saṃgranthane
संग्रन्थनानि / संग्रन्थना¹
saṃgranthanāni / saṃgranthanā¹
Instrumental संग्रन्थनेन
saṃgranthanena
संग्रन्थनाभ्याम्
saṃgranthanābhyām
संग्रन्थनैः / संग्रन्थनेभिः¹
saṃgranthanaiḥ / saṃgranthanebhiḥ¹
Dative संग्रन्थनाय
saṃgranthanāya
संग्रन्थनाभ्याम्
saṃgranthanābhyām
संग्रन्थनेभ्यः
saṃgranthanebhyaḥ
Ablative संग्रन्थनात्
saṃgranthanāt
संग्रन्थनाभ्याम्
saṃgranthanābhyām
संग्रन्थनेभ्यः
saṃgranthanebhyaḥ
Genitive संग्रन्थनस्य
saṃgranthanasya
संग्रन्थनयोः
saṃgranthanayoḥ
संग्रन्थनानाम्
saṃgranthanānām
Locative संग्रन्थने
saṃgranthane
संग्रन्थनयोः
saṃgranthanayoḥ
संग्रन्थनेषु
saṃgranthaneṣu
Notes
  • ¹Vedic

References

edit