Hindi edit

Etymology edit

Learned borrowing from Sanskrit संतोष (saṃtoṣa).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /sən.t̪oːʂ/, [sɐ̃n̪.t̪oːʃ]

Noun edit

संतोष (santoṣm

  1. satisfaction, contentment

Declension edit

Sanskrit edit

Alternative scripts edit

Etymology edit

सम्- (sam-) +‎ तोष (toṣa).

Pronunciation edit

Noun edit

संतोष (saṃtoṣa) stemm

  1. satisfaction, contentment
  2. delight, joy, pleasure

Declension edit

Masculine a-stem declension of संतोष (saṃtoṣa)
Singular Dual Plural
Nominative संतोषः
saṃtoṣaḥ
संतोषौ / संतोषा¹
saṃtoṣau / saṃtoṣā¹
संतोषाः / संतोषासः¹
saṃtoṣāḥ / saṃtoṣāsaḥ¹
Vocative संतोष
saṃtoṣa
संतोषौ / संतोषा¹
saṃtoṣau / saṃtoṣā¹
संतोषाः / संतोषासः¹
saṃtoṣāḥ / saṃtoṣāsaḥ¹
Accusative संतोषम्
saṃtoṣam
संतोषौ / संतोषा¹
saṃtoṣau / saṃtoṣā¹
संतोषान्
saṃtoṣān
Instrumental संतोषेण
saṃtoṣeṇa
संतोषाभ्याम्
saṃtoṣābhyām
संतोषैः / संतोषेभिः¹
saṃtoṣaiḥ / saṃtoṣebhiḥ¹
Dative संतोषाय
saṃtoṣāya
संतोषाभ्याम्
saṃtoṣābhyām
संतोषेभ्यः
saṃtoṣebhyaḥ
Ablative संतोषात्
saṃtoṣāt
संतोषाभ्याम्
saṃtoṣābhyām
संतोषेभ्यः
saṃtoṣebhyaḥ
Genitive संतोषस्य
saṃtoṣasya
संतोषयोः
saṃtoṣayoḥ
संतोषाणाम्
saṃtoṣāṇām
Locative संतोषे
saṃtoṣe
संतोषयोः
saṃtoṣayoḥ
संतोषेषु
saṃtoṣeṣu
Notes
  • ¹Vedic

Descendants edit

References edit