Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit संतोष (saṃtoṣa).

Pronunciation

edit

Noun

edit

संतोष (santoṣm

  1. satisfaction, contentment

Declension

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of सम्- (sam-, together) +‎ तोष (toṣa, satisfaction).

Pronunciation

edit

Noun

edit

संतोष (saṃtoṣa) stemm

  1. satisfaction, contentment
  2. delight, joy, pleasure

Declension

edit
Masculine a-stem declension of संतोष (saṃtoṣa)
Singular Dual Plural
Nominative संतोषः
saṃtoṣaḥ
संतोषौ / संतोषा¹
saṃtoṣau / saṃtoṣā¹
संतोषाः / संतोषासः¹
saṃtoṣāḥ / saṃtoṣāsaḥ¹
Vocative संतोष
saṃtoṣa
संतोषौ / संतोषा¹
saṃtoṣau / saṃtoṣā¹
संतोषाः / संतोषासः¹
saṃtoṣāḥ / saṃtoṣāsaḥ¹
Accusative संतोषम्
saṃtoṣam
संतोषौ / संतोषा¹
saṃtoṣau / saṃtoṣā¹
संतोषान्
saṃtoṣān
Instrumental संतोषेण
saṃtoṣeṇa
संतोषाभ्याम्
saṃtoṣābhyām
संतोषैः / संतोषेभिः¹
saṃtoṣaiḥ / saṃtoṣebhiḥ¹
Dative संतोषाय
saṃtoṣāya
संतोषाभ्याम्
saṃtoṣābhyām
संतोषेभ्यः
saṃtoṣebhyaḥ
Ablative संतोषात्
saṃtoṣāt
संतोषाभ्याम्
saṃtoṣābhyām
संतोषेभ्यः
saṃtoṣebhyaḥ
Genitive संतोषस्य
saṃtoṣasya
संतोषयोः
saṃtoṣayoḥ
संतोषाणाम्
saṃtoṣāṇām
Locative संतोषे
saṃtoṣe
संतोषयोः
saṃtoṣayoḥ
संतोषेषु
saṃtoṣeṣu
Notes
  • ¹Vedic

Descendants

edit

References

edit