Hindi

edit

Etymology

edit

Borrowed from Sanskrit सदस्य (sadasya).

Pronunciation

edit

Noun

edit

सदस्य (sadasyam (Urdu spelling سدسیہ)

  1. member
    इस समूह के सदस्यों को चन्दा देने की आवश्यकता है।
    is samūh ke sadasyõ ko candā dene kī āvaśyaktā hai.
    Members of this group must pay a subscription.
  2. (Internet) user

Declension

edit

Derived terms

edit

References

edit
  • Bahri, Hardev (1989) “सदस्य”, in Siksarthi Hindi-Angrejhi Sabdakosa [Learners' Hindi-English Dictionary], Delhi: Rajpal & Sons.

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From सदस् (sádas).

Pronunciation

edit

Noun

edit

सदस्य (sadasyá) stemm

  1. present in the sacrificial enclosure", an assessor, spectator, member of an assembly (at a sacrifice), a superintending priest, the seventeenth priest
  2. a person belonging to a learned court-circle

Declension

edit
Masculine a-stem declension of सदस्य (sadasyá)
Singular Dual Plural
Nominative सदस्यः
sadasyáḥ
सदस्यौ / सदस्या¹
sadasyaú / sadasyā́¹
सदस्याः / सदस्यासः¹
sadasyā́ḥ / sadasyā́saḥ¹
Vocative सदस्य
sádasya
सदस्यौ / सदस्या¹
sádasyau / sádasyā¹
सदस्याः / सदस्यासः¹
sádasyāḥ / sádasyāsaḥ¹
Accusative सदस्यम्
sadasyám
सदस्यौ / सदस्या¹
sadasyaú / sadasyā́¹
सदस्यान्
sadasyā́n
Instrumental सदस्येन
sadasyéna
सदस्याभ्याम्
sadasyā́bhyām
सदस्यैः / सदस्येभिः¹
sadasyaíḥ / sadasyébhiḥ¹
Dative सदस्याय
sadasyā́ya
सदस्याभ्याम्
sadasyā́bhyām
सदस्येभ्यः
sadasyébhyaḥ
Ablative सदस्यात्
sadasyā́t
सदस्याभ्याम्
sadasyā́bhyām
सदस्येभ्यः
sadasyébhyaḥ
Genitive सदस्यस्य
sadasyásya
सदस्ययोः
sadasyáyoḥ
सदस्यानाम्
sadasyā́nām
Locative सदस्ये
sadasyé
सदस्ययोः
sadasyáyoḥ
सदस्येषु
sadasyéṣu
Notes
  • ¹Vedic

Descendants

edit
Tatsama:
  • Hindi: सदस्य (sadasya)

References

edit