साधयति

Sanskrit

edit

Alternative forms

edit

Etymology

edit

From Proto-Indo-European *soHdʰ-éye-ti.[1] Synchronically साध् (sādh) +‎ -अयति (-áyati).

Pronunciation

edit

Verb

edit

साधयति (sādháyati) third-singular present indicative (root साध्, class 10, type UP, causative)[2]

  1. to straighten, make straight (a path)
  2. to guide straight or well, direct or bring to a goal
  3. to master, subdue, overpower, conquer, win, win over
  4. to summon, conjure up (a god or spirit)
  5. (law) to enforce payment, recover (a debt), collect (taxes)
  6. to subdue a disease, set right, heal, cure
  7. to bring to an end or conclusion, complete, make perfect, bring about, accomplish, effect, fulfil, execute, practice
  8. to attain one's object, be successful
  9. to produce, make, render
  10. to establish a truth, substantiate, prove, demonstrate
  11. to make ready, prepare
  12. to gain, obtain, acquire, procure
  13. to find out (by calculation)
  14. to grant, bestow, yield
  15. to put or place in
  16. to set out, proceed, go

Conjugation

edit

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: साधयितुम् (sādháyitum)
Undeclinable
Infinitive साधयितुम्
sādháyitum
Gerund साधित्वा
sādhitvā́
Participles
Masculine/Neuter Gerundive साधयितव्य / साधनीय
sādhayitavyá / sādhanī́ya
Feminine Gerundive साधयितव्या / साधनीया
sādhayitavyā́ / sādhanī́yā
Masculine/Neuter Past Passive Participle साधित
sādhitá
Feminine Past Passive Participle साधिता
sādhitā́
Masculine/Neuter Past Active Participle साधितवत्
sādhitávat
Feminine Past Active Participle साधितवती
sādhitávatī
Present: साधयति (sādháyati), साधयते (sādháyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third साधयति
sādháyati
साधयतः
sādháyataḥ
साधयन्ति
sādháyanti
साधयते
sādháyate
साधयेते
sādháyete
साधयन्ते
sādháyante
Second साधयसि
sādháyasi
साधयथः
sādháyathaḥ
साधयथ
sādháyatha
साधयसे
sādháyase
साधयेथे
sādháyethe
साधयध्वे
sādháyadhve
First साधयामि
sādháyāmi
साधयावः
sādháyāvaḥ
साधयामः
sādháyāmaḥ
साधये
sādháye
साधयावहे
sādháyāvahe
साधयामहे
sādháyāmahe
Imperative
Third साधयतु
sādháyatu
साधयताम्
sādháyatām
साधयन्तु
sādháyantu
साधयताम्
sādháyatām
साधयेताम्
sādháyetām
साधयन्ताम्
sādháyantām
Second साधय
sādháya
साधयतम्
sādháyatam
साधयत
sādháyata
साधयस्व
sādháyasva
साधयेथाम्
sādháyethām
साधयध्वम्
sādháyadhvam
First साधयानि
sādháyāni
साधयाव
sādháyāva
साधयाम
sādháyāma
साधयै
sādháyai
साधयावहै
sādháyāvahai
साधयामहै
sādháyāmahai
Optative/Potential
Third साधयेत्
sādháyet
साधयेताम्
sādháyetām
साधयेयुः
sādháyeyuḥ
साधयेत
sādháyeta
साधयेयाताम्
sādháyeyātām
साधयेरन्
sādháyeran
Second साधयेः
sādháyeḥ
साधयेतम्
sādháyetam
साधयेत
sādháyeta
साधयेथाः
sādháyethāḥ
साधयेयाथाम्
sādháyeyāthām
साधयेध्वम्
sādháyedhvam
First साधयेयम्
sādháyeyam
साधयेव
sādháyeva
साधयेम
sādháyema
साधयेय
sādháyeya
साधयेवहि
sādháyevahi
साधयेमहि
sādháyemahi
Participles
साधयत्
sādháyat
साधयमान / साधयान¹
sādháyamāna / sādhayāna¹
Notes
  • ¹Later Sanskrit
Imperfect: असाधयत् (ásādhayat), असाधयत (ásādhayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third असाधयत्
ásādhayat
असाधयताम्
ásādhayatām
असाधयन्
ásādhayan
असाधयत
ásādhayata
असाधयेताम्
ásādhayetām
असाधयन्त
ásādhayanta
Second असाधयः
ásādhayaḥ
असाधयतम्
ásādhayatam
असाधयत
ásādhayata
असाधयथाः
ásādhayathāḥ
असाधयेथाम्
ásādhayethām
असाधयध्वम्
ásādhayadhvam
First असाधयम्
ásādhayam
असाधयाव
ásādhayāva
असाधयाम
ásādhayāma
असाधये
ásādhaye
असाधयावहि
ásādhayāvahi
असाधयामहि
ásādhayāmahi
Future: साधयिष्यति (sādhayiṣyáti), साधयिष्यते (sādhayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third साधयिष्यति
sādhayiṣyáti
साधयिष्यतः
sādhayiṣyátaḥ
साधयिष्यन्ति
sādhayiṣyánti
साधयिष्यते
sādhayiṣyáte
साधयिष्येते
sādhayiṣyéte
साधयिष्यन्ते
sādhayiṣyánte
Second साधयिष्यसि
sādhayiṣyási
साधयिष्यथः
sādhayiṣyáthaḥ
साधयिष्यथ
sādhayiṣyátha
साधयिष्यसे
sādhayiṣyáse
साधयिष्येथे
sādhayiṣyéthe
साधयिष्यध्वे
sādhayiṣyádhve
First साधयिष्यामि
sādhayiṣyā́mi
साधयिष्यावः
sādhayiṣyā́vaḥ
साधयिष्यामः
sādhayiṣyā́maḥ
साधयिष्ये
sādhayiṣyé
साधयिष्यावहे
sādhayiṣyā́vahe
साधयिष्यामहे
sādhayiṣyā́mahe
Participles
साधयिष्यत्
sādhayiṣyát
साधयिष्यमाण
sādhayiṣyámāṇa
Conditional: असाधयिष्यत् (ásādhayiṣyat), असाधयिष्यत (ásādhayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third असाधयिष्यत्
ásādhayiṣyat
असाधयिष्यताम्
ásādhayiṣyatām
असाधयिष्यन्
ásādhayiṣyan
असाधयिष्यत
ásādhayiṣyata
असाधयिष्येताम्
ásādhayiṣyetām
असाधयिष्यन्त
ásādhayiṣyanta
Second असाधयिष्यः
ásādhayiṣyaḥ
असाधयिष्यतम्
ásādhayiṣyatam
असाधयिष्यत
ásādhayiṣyata
असाधयिष्यथाः
ásādhayiṣyathāḥ
असाधयिष्येथाम्
ásādhayiṣyethām
असाधयिष्यध्वम्
ásādhayiṣyadhvam
First असाधयिष्यम्
ásādhayiṣyam
असाधयिष्याव
ásādhayiṣyāva
असाधयिष्याम
ásādhayiṣyāma
असाधयिष्ये
ásādhayiṣye
असाधयिष्यावहि
ásādhayiṣyāvahi
असाधयिष्यामहि
ásādhayiṣyāmahi
Benedictive/Precative: साध्यात् (sādhyā́t), साधयिषीष्ट (sādhayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third साध्यात्
sādhyā́t
साध्यास्ताम्
sādhyā́stām
साध्यासुः
sādhyā́suḥ
साधयिषीष्ट
sādhayiṣīṣṭá
साधयिषीयास्ताम्¹
sādhayiṣīyā́stām¹
साधयिषीरन्
sādhayiṣīrán
Second साध्याः
sādhyā́ḥ
साध्यास्तम्
sādhyā́stam
साध्यास्त
sādhyā́sta
साधयिषीष्ठाः
sādhayiṣīṣṭhā́ḥ
साधयिषीयास्थाम्¹
sādhayiṣīyā́sthām¹
साधयिषीढ्वम्
sādhayiṣīḍhvám
First साध्यासम्
sādhyā́sam
साध्यास्व
sādhyā́sva
साध्यास्म
sādhyā́sma
साधयिषीय
sādhayiṣīyá
साधयिषीवहि
sādhayiṣīváhi
साधयिषीमहि
sādhayiṣīmáhi
Notes
  • ¹Uncertain
Perfect: साधयाञ्चकार (sādhayāñcakā́ra) or साधयाम्बभूव (sādhayāmbabhū́va) or साधयामास (sādhayāmā́sa), साधयाञ्चक्रे (sādhayāñcakré) or साधयाम्बभूव (sādhayāmbabhū́va) or साधयामास (sādhayāmā́sa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third साधयाञ्चकार / साधयाम्बभूव / साधयामास
sādhayāñcakā́ra / sādhayāmbabhū́va / sādhayāmā́sa
साधयाञ्चक्रतुः / साधयाम्बभूवतुः / साधयामासतुः
sādhayāñcakrátuḥ / sādhayāmbabhūvátuḥ / sādhayāmāsátuḥ
साधयाञ्चक्रुः / साधयाम्बभूवुः / साधयामासुः
sādhayāñcakrúḥ / sādhayāmbabhūvúḥ / sādhayāmāsúḥ
साधयाञ्चक्रे / साधयाम्बभूव / साधयामास
sādhayāñcakré / sādhayāmbabhū́va / sādhayāmā́sa
साधयाञ्चक्राते / साधयाम्बभूवतुः / साधयामासतुः
sādhayāñcakrā́te / sādhayāmbabhūvátuḥ / sādhayāmāsátuḥ
साधयाञ्चक्रिरे / साधयाम्बभूवुः / साधयामासुः
sādhayāñcakriré / sādhayāmbabhūvúḥ / sādhayāmāsúḥ
Second साधयाञ्चकर्थ / साधयाम्बभूविथ / साधयामासिथ
sādhayāñcakártha / sādhayāmbabhū́vitha / sādhayāmā́sitha
साधयाञ्चक्रथुः / साधयाम्बभूवथुः / साधयामासथुः
sādhayāñcakráthuḥ / sādhayāmbabhūváthuḥ / sādhayāmāsáthuḥ
साधयाञ्चक्र / साधयाम्बभूव / साधयामास
sādhayāñcakrá / sādhayāmbabhūvá / sādhayāmāsá
साधयाञ्चकृषे / साधयाम्बभूविथ / साधयामासिथ
sādhayāñcakṛṣé / sādhayāmbabhū́vitha / sādhayāmā́sitha
साधयाञ्चक्राथे / साधयाम्बभूवथुः / साधयामासथुः
sādhayāñcakrā́the / sādhayāmbabhūváthuḥ / sādhayāmāsáthuḥ
साधयाञ्चकृध्वे / साधयाम्बभूव / साधयामास
sādhayāñcakṛdhvé / sādhayāmbabhūvá / sādhayāmāsá
First साधयाञ्चकर / साधयाम्बभूव / साधयामास
sādhayāñcakára / sādhayāmbabhū́va / sādhayāmā́sa
साधयाञ्चकृव / साधयाम्बभूविव / साधयामासिव
sādhayāñcakṛvá / sādhayāmbabhūvivá / sādhayāmāsivá
साधयाञ्चकृम / साधयाम्बभूविम / साधयामासिम
sādhayāñcakṛmá / sādhayāmbabhūvimá / sādhayāmāsimá
साधयाञ्चक्रे / साधयाम्बभूव / साधयामास
sādhayāñcakré / sādhayāmbabhū́va / sādhayāmā́sa
साधयाञ्चकृवहे / साधयाम्बभूविव / साधयामासिव
sādhayāñcakṛváhe / sādhayāmbabhūvivá / sādhayāmāsivá
साधयाञ्चकृमहे / साधयाम्बभूविम / साधयामासिम
sādhayāñcakṛmáhe / sādhayāmbabhūvimá / sādhayāmāsimá
Participles
साधयाञ्चकृवांस् / साधयाम्बभूवांस् / साधयामासिवांस्
sādhayāñcakṛvā́ṃs / sādhayāmbabhūvā́ṃs / sādhayāmāsivā́ṃs
साधयाञ्चक्रान / साधयाम्बभूवांस् / साधयामासिवांस्
sādhayāñcakrāná / sādhayāmbabhūvā́ṃs / sādhayāmāsivā́ṃs

References

edit
  1. ^ Rix, Helmut, editor (2001), Lexikon der indogermanischen Verben [Lexicon of Indo-European Verbs] (in German), 2nd edition, Wiesbaden: Dr. Ludwig Reichert Verlag, →ISBN, page 517
  2. ^ Monier Williams (1899) “साध्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1200, column 3.