सायंकाल

Hindi edit

Etymology edit

Borrowed from Sanskrit सायंकाल (sāyaṃkāla).

Noun edit

सायंकाल (sāyaṅkālm

  1. (formal) evening time
    Synonyms: संध्या (sandhyā), साँझ (sāñjh), शाम (śām)

Sanskrit edit

Alternative scripts edit

Etymology edit

From सायं (sāyaṃ) +‎ काल (kāla).

Pronunciation edit

Noun edit

सायंकाल (sāyaṃkāla) stemn

  1. eventide, evening

Declension edit

Neuter a-stem declension of सायंकाल (sāyaṃkāla)
Singular Dual Plural
Nominative सायंकालम्
sāyaṃkālam
सायंकाले
sāyaṃkāle
सायंकालानि / सायंकाला¹
sāyaṃkālāni / sāyaṃkālā¹
Vocative सायंकाल
sāyaṃkāla
सायंकाले
sāyaṃkāle
सायंकालानि / सायंकाला¹
sāyaṃkālāni / sāyaṃkālā¹
Accusative सायंकालम्
sāyaṃkālam
सायंकाले
sāyaṃkāle
सायंकालानि / सायंकाला¹
sāyaṃkālāni / sāyaṃkālā¹
Instrumental सायंकालेन
sāyaṃkālena
सायंकालाभ्याम्
sāyaṃkālābhyām
सायंकालैः / सायंकालेभिः¹
sāyaṃkālaiḥ / sāyaṃkālebhiḥ¹
Dative सायंकालाय
sāyaṃkālāya
सायंकालाभ्याम्
sāyaṃkālābhyām
सायंकालेभ्यः
sāyaṃkālebhyaḥ
Ablative सायंकालात्
sāyaṃkālāt
सायंकालाभ्याम्
sāyaṃkālābhyām
सायंकालेभ्यः
sāyaṃkālebhyaḥ
Genitive सायंकालस्य
sāyaṃkālasya
सायंकालयोः
sāyaṃkālayoḥ
सायंकालानाम्
sāyaṃkālānām
Locative सायंकाले
sāyaṃkāle
सायंकालयोः
sāyaṃkālayoḥ
सायंकालेषु
sāyaṃkāleṣu
Notes
  • ¹Vedic

References edit