Pali edit

Alternative forms edit

Noun edit

सित n

  1. Devanagari script form of sita (smile)

Declension edit

Adjective edit

सित

  1. Devanagari script form of sita (white)
  2. Devanagari script form of sita, past participle of सिनोति (sinoti, to bind)
  3. Devanagari script form of sita (clinging to)
  4. Devanagari script form of sita (sharp)

Declension edit

Sanskrit edit

Etymology edit

From Proto-Indo-Iranian *sHitás, from Proto-Indo-European *sh₂i-tó-s, from *sh₂ey- (to bind, tie). Cognate with Avestan 𐬵𐬌𐬙𐬀 (hita).

Pronunciation edit

Adjective edit

सित (sitá) stem

  1. bound, tied, fettered
    Synonym: बद्ध (baddha)

Declension edit

Masculine a-stem declension of सित
Nom. sg. सितः (sitaḥ)
Gen. sg. सितस्य (sitasya)
Singular Dual Plural
Nominative सितः (sitaḥ) सितौ (sitau) सिताः (sitāḥ)
Vocative सित (sita) सितौ (sitau) सिताः (sitāḥ)
Accusative सितम् (sitam) सितौ (sitau) सितान् (sitān)
Instrumental सितेन (sitena) सिताभ्याम् (sitābhyām) सितैः (sitaiḥ)
Dative सिताय (sitāya) सिताभ्याम् (sitābhyām) सितेभ्यः (sitebhyaḥ)
Ablative सितात् (sitāt) सिताभ्याम् (sitābhyām) सितेभ्यः (sitebhyaḥ)
Genitive सितस्य (sitasya) सितयोः (sitayoḥ) सितानाम् (sitānām)
Locative सिते (site) सितयोः (sitayoḥ) सितेषु (siteṣu)
Feminine ā-stem declension of सित
Nom. sg. सिता (sitā)
Gen. sg. सितायाः (sitāyāḥ)
Singular Dual Plural
Nominative सिता (sitā) सिते (site) सिताः (sitāḥ)
Vocative सिते (site) सिते (site) सिताः (sitāḥ)
Accusative सिताम् (sitām) सिते (site) सिताः (sitāḥ)
Instrumental सितया (sitayā) सिताभ्याम् (sitābhyām) सिताभिः (sitābhiḥ)
Dative सितायै (sitāyai) सिताभ्याम् (sitābhyām) सिताभ्यः (sitābhyaḥ)
Ablative सितायाः (sitāyāḥ) सिताभ्याम् (sitābhyām) सिताभ्यः (sitābhyaḥ)
Genitive सितायाः (sitāyāḥ) सितयोः (sitayoḥ) सितानाम् (sitānām)
Locative सितायाम् (sitāyām) सितयोः (sitayoḥ) सितासु (sitāsu)
Neuter a-stem declension of सित
Nom. sg. सितम् (sitam)
Gen. sg. सितस्य (sitasya)
Singular Dual Plural
Nominative सितम् (sitam) सिते (site) सितानि (sitāni)
Vocative सित (sita) सिते (site) सितानि (sitāni)
Accusative सितम् (sitam) सिते (site) सितानि (sitāni)
Instrumental सितेन (sitena) सिताभ्याम् (sitābhyām) सितैः (sitaiḥ)
Dative सिताय (sitāya) सिताभ्याम् (sitābhyām) सितेभ्यः (sitebhyaḥ)
Ablative सितात् (sitāt) सिताभ्याम् (sitābhyām) सितेभ्यः (sitebhyaḥ)
Genitive सितस्य (sitasya) सितयोः (sitayoḥ) सितानाम् (sitānām)
Locative सिते (site) सितयोः (sitayoḥ) सितेषु (siteṣu)

Descendants edit

  • Pali: sita (bound)
    • Northern Thai: ᩈᩥᨲ (bound) (learned)