सुगन्ध

Hindi

edit

Pronunciation

edit
  • (Delhi) IPA(key): /sʊ.ɡənd̪ʱ/, [sʊ.ɡɐ̃n̪d̪ʱ]

Noun

edit

सुगन्ध (sugandh?

  1. Alternative spelling of सुगंध (sugandh)

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of सु- (su-, good) +‎ गन्ध (gandhá, smell).

Pronunciation

edit

Noun

edit

सुगन्ध (sugandhá) stemm

  1. a pleasant fragrant smell, fragrance
  2. a perfume

Declension

edit
Masculine a-stem declension of सुगन्ध (sugandhá)
Singular Dual Plural
Nominative सुगन्धः
sugandháḥ
सुगन्धौ / सुगन्धा¹
sugandhaú / sugandhā́¹
सुगन्धाः / सुगन्धासः¹
sugandhā́ḥ / sugandhā́saḥ¹
Vocative सुगन्ध
súgandha
सुगन्धौ / सुगन्धा¹
súgandhau / súgandhā¹
सुगन्धाः / सुगन्धासः¹
súgandhāḥ / súgandhāsaḥ¹
Accusative सुगन्धम्
sugandhám
सुगन्धौ / सुगन्धा¹
sugandhaú / sugandhā́¹
सुगन्धान्
sugandhā́n
Instrumental सुगन्धेन
sugandhéna
सुगन्धाभ्याम्
sugandhā́bhyām
सुगन्धैः / सुगन्धेभिः¹
sugandhaíḥ / sugandhébhiḥ¹
Dative सुगन्धाय
sugandhā́ya
सुगन्धाभ्याम्
sugandhā́bhyām
सुगन्धेभ्यः
sugandhébhyaḥ
Ablative सुगन्धात्
sugandhā́t
सुगन्धाभ्याम्
sugandhā́bhyām
सुगन्धेभ्यः
sugandhébhyaḥ
Genitive सुगन्धस्य
sugandhásya
सुगन्धयोः
sugandháyoḥ
सुगन्धानाम्
sugandhā́nām
Locative सुगन्धे
sugandhé
सुगन्धयोः
sugandháyoḥ
सुगन्धेषु
sugandhéṣu
Notes
  • ¹Vedic

Adjective

edit

सुगन्ध (sugandhá) stem

  1. fragrant; having a pleasant smell

Declension

edit
Masculine a-stem declension of सुगन्ध (sugandhá)
Singular Dual Plural
Nominative सुगन्धः
sugandháḥ
सुगन्धौ / सुगन्धा¹
sugandhaú / sugandhā́¹
सुगन्धाः / सुगन्धासः¹
sugandhā́ḥ / sugandhā́saḥ¹
Vocative सुगन्ध
súgandha
सुगन्धौ / सुगन्धा¹
súgandhau / súgandhā¹
सुगन्धाः / सुगन्धासः¹
súgandhāḥ / súgandhāsaḥ¹
Accusative सुगन्धम्
sugandhám
सुगन्धौ / सुगन्धा¹
sugandhaú / sugandhā́¹
सुगन्धान्
sugandhā́n
Instrumental सुगन्धेन
sugandhéna
सुगन्धाभ्याम्
sugandhā́bhyām
सुगन्धैः / सुगन्धेभिः¹
sugandhaíḥ / sugandhébhiḥ¹
Dative सुगन्धाय
sugandhā́ya
सुगन्धाभ्याम्
sugandhā́bhyām
सुगन्धेभ्यः
sugandhébhyaḥ
Ablative सुगन्धात्
sugandhā́t
सुगन्धाभ्याम्
sugandhā́bhyām
सुगन्धेभ्यः
sugandhébhyaḥ
Genitive सुगन्धस्य
sugandhásya
सुगन्धयोः
sugandháyoḥ
सुगन्धानाम्
sugandhā́nām
Locative सुगन्धे
sugandhé
सुगन्धयोः
sugandháyoḥ
सुगन्धेषु
sugandhéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सुगन्धा (sugandhā́)
Singular Dual Plural
Nominative सुगन्धा
sugandhā́
सुगन्धे
sugandhé
सुगन्धाः
sugandhā́ḥ
Vocative सुगन्धे
súgandhe
सुगन्धे
súgandhe
सुगन्धाः
súgandhāḥ
Accusative सुगन्धाम्
sugandhā́m
सुगन्धे
sugandhé
सुगन्धाः
sugandhā́ḥ
Instrumental सुगन्धया / सुगन्धा¹
sugandháyā / sugandhā́¹
सुगन्धाभ्याम्
sugandhā́bhyām
सुगन्धाभिः
sugandhā́bhiḥ
Dative सुगन्धायै
sugandhā́yai
सुगन्धाभ्याम्
sugandhā́bhyām
सुगन्धाभ्यः
sugandhā́bhyaḥ
Ablative सुगन्धायाः / सुगन्धायै²
sugandhā́yāḥ / sugandhā́yai²
सुगन्धाभ्याम्
sugandhā́bhyām
सुगन्धाभ्यः
sugandhā́bhyaḥ
Genitive सुगन्धायाः / सुगन्धायै²
sugandhā́yāḥ / sugandhā́yai²
सुगन्धयोः
sugandháyoḥ
सुगन्धानाम्
sugandhā́nām
Locative सुगन्धायाम्
sugandhā́yām
सुगन्धयोः
sugandháyoḥ
सुगन्धासु
sugandhā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of सुगन्धी (sugandhī́)
Singular Dual Plural
Nominative सुगन्धी
sugandhī́
सुगन्ध्यौ / सुगन्धी¹
sugandhyaù / sugandhī́¹
सुगन्ध्यः / सुगन्धीः¹
sugandhyàḥ / sugandhī́ḥ¹
Vocative सुगन्धि
súgandhi
सुगन्ध्यौ / सुगन्धी¹
súgandhyau / súgandhī¹
सुगन्ध्यः / सुगन्धीः¹
súgandhyaḥ / súgandhīḥ¹
Accusative सुगन्धीम्
sugandhī́m
सुगन्ध्यौ / सुगन्धी¹
sugandhyaù / sugandhī́¹
सुगन्धीः
sugandhī́ḥ
Instrumental सुगन्ध्या
sugandhyā́
सुगन्धीभ्याम्
sugandhī́bhyām
सुगन्धीभिः
sugandhī́bhiḥ
Dative सुगन्ध्यै
sugandhyaí
सुगन्धीभ्याम्
sugandhī́bhyām
सुगन्धीभ्यः
sugandhī́bhyaḥ
Ablative सुगन्ध्याः / सुगन्ध्यै²
sugandhyā́ḥ / sugandhyaí²
सुगन्धीभ्याम्
sugandhī́bhyām
सुगन्धीभ्यः
sugandhī́bhyaḥ
Genitive सुगन्ध्याः / सुगन्ध्यै²
sugandhyā́ḥ / sugandhyaí²
सुगन्ध्योः
sugandhyóḥ
सुगन्धीनाम्
sugandhī́nām
Locative सुगन्ध्याम्
sugandhyā́m
सुगन्ध्योः
sugandhyóḥ
सुगन्धीषु
sugandhī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सुगन्ध (sugandhá)
Singular Dual Plural
Nominative सुगन्धम्
sugandhám
सुगन्धे
sugandhé
सुगन्धानि / सुगन्धा¹
sugandhā́ni / sugandhā́¹
Vocative सुगन्ध
súgandha
सुगन्धे
súgandhe
सुगन्धानि / सुगन्धा¹
súgandhāni / súgandhā¹
Accusative सुगन्धम्
sugandhám
सुगन्धे
sugandhé
सुगन्धानि / सुगन्धा¹
sugandhā́ni / sugandhā́¹
Instrumental सुगन्धेन
sugandhéna
सुगन्धाभ्याम्
sugandhā́bhyām
सुगन्धैः / सुगन्धेभिः¹
sugandhaíḥ / sugandhébhiḥ¹
Dative सुगन्धाय
sugandhā́ya
सुगन्धाभ्याम्
sugandhā́bhyām
सुगन्धेभ्यः
sugandhébhyaḥ
Ablative सुगन्धात्
sugandhā́t
सुगन्धाभ्याम्
sugandhā́bhyām
सुगन्धेभ्यः
sugandhébhyaḥ
Genitive सुगन्धस्य
sugandhásya
सुगन्धयोः
sugandháyoḥ
सुगन्धानाम्
sugandhā́nām
Locative सुगन्धे
sugandhé
सुगन्धयोः
sugandháyoḥ
सुगन्धेषु
sugandhéṣu
Notes
  • ¹Vedic

Descendants

edit

References

edit