सुभद्र

Sanskrit edit

Etymology edit

From Proto-Indo-Iranian *Hsúbʰadras, from *bʰadrás (fortunate, auspicious, blessed). Cognate with Avestan 𐬵𐬎𐬠𐬀𐬜𐬭𐬀 (hubaδra). See भद्र (bhadra) for more.

Pronunciation edit

Adjective edit

सुभद्र (súbhadra) stem

  1. very auspicious or fortunate; very glorious or splendid

Declension edit

Masculine a-stem declension of सुभद्र (súbhadra)
Singular Dual Plural
Nominative सुभद्रः
súbhadraḥ
सुभद्रौ / सुभद्रा¹
súbhadrau / súbhadrā¹
सुभद्राः / सुभद्रासः¹
súbhadrāḥ / súbhadrāsaḥ¹
Vocative सुभद्र
súbhadra
सुभद्रौ / सुभद्रा¹
súbhadrau / súbhadrā¹
सुभद्राः / सुभद्रासः¹
súbhadrāḥ / súbhadrāsaḥ¹
Accusative सुभद्रम्
súbhadram
सुभद्रौ / सुभद्रा¹
súbhadrau / súbhadrā¹
सुभद्रान्
súbhadrān
Instrumental सुभद्रेण
súbhadreṇa
सुभद्राभ्याम्
súbhadrābhyām
सुभद्रैः / सुभद्रेभिः¹
súbhadraiḥ / súbhadrebhiḥ¹
Dative सुभद्राय
súbhadrāya
सुभद्राभ्याम्
súbhadrābhyām
सुभद्रेभ्यः
súbhadrebhyaḥ
Ablative सुभद्रात्
súbhadrāt
सुभद्राभ्याम्
súbhadrābhyām
सुभद्रेभ्यः
súbhadrebhyaḥ
Genitive सुभद्रस्य
súbhadrasya
सुभद्रयोः
súbhadrayoḥ
सुभद्राणाम्
súbhadrāṇām
Locative सुभद्रे
súbhadre
सुभद्रयोः
súbhadrayoḥ
सुभद्रेषु
súbhadreṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सुभद्रा (súbhadrā)
Singular Dual Plural
Nominative सुभद्रा
súbhadrā
सुभद्रे
súbhadre
सुभद्राः
súbhadrāḥ
Vocative सुभद्रे
súbhadre
सुभद्रे
súbhadre
सुभद्राः
súbhadrāḥ
Accusative सुभद्राम्
súbhadrām
सुभद्रे
súbhadre
सुभद्राः
súbhadrāḥ
Instrumental सुभद्रया / सुभद्रा¹
súbhadrayā / súbhadrā¹
सुभद्राभ्याम्
súbhadrābhyām
सुभद्राभिः
súbhadrābhiḥ
Dative सुभद्रायै
súbhadrāyai
सुभद्राभ्याम्
súbhadrābhyām
सुभद्राभ्यः
súbhadrābhyaḥ
Ablative सुभद्रायाः / सुभद्रायै²
súbhadrāyāḥ / súbhadrāyai²
सुभद्राभ्याम्
súbhadrābhyām
सुभद्राभ्यः
súbhadrābhyaḥ
Genitive सुभद्रायाः / सुभद्रायै²
súbhadrāyāḥ / súbhadrāyai²
सुभद्रयोः
súbhadrayoḥ
सुभद्राणाम्
súbhadrāṇām
Locative सुभद्रायाम्
súbhadrāyām
सुभद्रयोः
súbhadrayoḥ
सुभद्रासु
súbhadrāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सुभद्र (súbhadra)
Singular Dual Plural
Nominative सुभद्रम्
súbhadram
सुभद्रे
súbhadre
सुभद्राणि / सुभद्रा¹
súbhadrāṇi / súbhadrā¹
Vocative सुभद्र
súbhadra
सुभद्रे
súbhadre
सुभद्राणि / सुभद्रा¹
súbhadrāṇi / súbhadrā¹
Accusative सुभद्रम्
súbhadram
सुभद्रे
súbhadre
सुभद्राणि / सुभद्रा¹
súbhadrāṇi / súbhadrā¹
Instrumental सुभद्रेण
súbhadreṇa
सुभद्राभ्याम्
súbhadrābhyām
सुभद्रैः / सुभद्रेभिः¹
súbhadraiḥ / súbhadrebhiḥ¹
Dative सुभद्राय
súbhadrāya
सुभद्राभ्याम्
súbhadrābhyām
सुभद्रेभ्यः
súbhadrebhyaḥ
Ablative सुभद्रात्
súbhadrāt
सुभद्राभ्याम्
súbhadrābhyām
सुभद्रेभ्यः
súbhadrebhyaḥ
Genitive सुभद्रस्य
súbhadrasya
सुभद्रयोः
súbhadrayoḥ
सुभद्राणाम्
súbhadrāṇām
Locative सुभद्रे
súbhadre
सुभद्रयोः
súbhadrayoḥ
सुभद्रेषु
súbhadreṣu
Notes
  • ¹Vedic