सुवर्णद्वीप

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of सुवर्ण (suvárṇa, golden) +‎ द्वीप (dvīpá, island)

Pronunciation

edit

Noun

edit

सुवर्णद्वीप (suvarṇadvīpá) stemm

  1. Sumatra

Declension

edit
Masculine a-stem declension of सुवर्णद्वीप (suvarṇadvīpá)
Singular Dual Plural
Nominative सुवर्णद्वीपः
suvarṇadvīpáḥ
सुवर्णद्वीपौ / सुवर्णद्वीपा¹
suvarṇadvīpaú / suvarṇadvīpā́¹
सुवर्णद्वीपाः / सुवर्णद्वीपासः¹
suvarṇadvīpā́ḥ / suvarṇadvīpā́saḥ¹
Vocative सुवर्णद्वीप
súvarṇadvīpa
सुवर्णद्वीपौ / सुवर्णद्वीपा¹
súvarṇadvīpau / súvarṇadvīpā¹
सुवर्णद्वीपाः / सुवर्णद्वीपासः¹
súvarṇadvīpāḥ / súvarṇadvīpāsaḥ¹
Accusative सुवर्णद्वीपम्
suvarṇadvīpám
सुवर्णद्वीपौ / सुवर्णद्वीपा¹
suvarṇadvīpaú / suvarṇadvīpā́¹
सुवर्णद्वीपान्
suvarṇadvīpā́n
Instrumental सुवर्णद्वीपेन
suvarṇadvīpéna
सुवर्णद्वीपाभ्याम्
suvarṇadvīpā́bhyām
सुवर्णद्वीपैः / सुवर्णद्वीपेभिः¹
suvarṇadvīpaíḥ / suvarṇadvīpébhiḥ¹
Dative सुवर्णद्वीपाय
suvarṇadvīpā́ya
सुवर्णद्वीपाभ्याम्
suvarṇadvīpā́bhyām
सुवर्णद्वीपेभ्यः
suvarṇadvīpébhyaḥ
Ablative सुवर्णद्वीपात्
suvarṇadvīpā́t
सुवर्णद्वीपाभ्याम्
suvarṇadvīpā́bhyām
सुवर्णद्वीपेभ्यः
suvarṇadvīpébhyaḥ
Genitive सुवर्णद्वीपस्य
suvarṇadvīpásya
सुवर्णद्वीपयोः
suvarṇadvīpáyoḥ
सुवर्णद्वीपानाम्
suvarṇadvīpā́nām
Locative सुवर्णद्वीपे
suvarṇadvīpé
सुवर्णद्वीपयोः
suvarṇadvīpáyoḥ
सुवर्णद्वीपेषु
suvarṇadvīpéṣu
Notes
  • ¹Vedic