सुषोमा

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

edit

Proper noun

edit

सुषोमा (suṣómā) stemf

  1. (geography) Soan (a river in Pakistan)
  2. (Vedic religion) the river Soan personified as a goddess
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.75.5:
      इ॒मं मे॑ गङ्गे यमुने सरस्वति॒ शुतु॑द्रि॒ स्तोमं॑ सचता॒ परु॒ष्ण्या।
      अ॒सि॒क्न्या म॑रुद्वृधे वि॒तस्त॒यार्जी॑कीये शृणु॒ह्या सु॒षोम॑या
      imáṃ me gaṅge yamune sarasvati śútudri stómaṃ sacatā páruṣṇyā́.
      asiknyā́ marudvṛdhe vitástayā́rjīkīye śṛṇuhyā́ suṣómayā.
      Accept this my praise, Gaṅgā, Yamunā, Sarasvatī, Śutudri, Paruṣṇi, Marudvṛdha with Asiknī,and Vitastā; listen, Ārjikīya with Suṣomā.

Declension

edit
Feminine ā-stem declension of सुषोमा (suṣómā)
Singular Dual Plural
Nominative सुषोमा
suṣómā
सुषोमे
suṣóme
सुषोमाः
suṣómāḥ
Vocative सुषोमे
súṣome
सुषोमे
súṣome
सुषोमाः
súṣomāḥ
Accusative सुषोमाम्
suṣómām
सुषोमे
suṣóme
सुषोमाः
suṣómāḥ
Instrumental सुषोमया / सुषोमा¹
suṣómayā / suṣómā¹
सुषोमाभ्याम्
suṣómābhyām
सुषोमाभिः
suṣómābhiḥ
Dative सुषोमायै
suṣómāyai
सुषोमाभ्याम्
suṣómābhyām
सुषोमाभ्यः
suṣómābhyaḥ
Ablative सुषोमायाः / सुषोमायै²
suṣómāyāḥ / suṣómāyai²
सुषोमाभ्याम्
suṣómābhyām
सुषोमाभ्यः
suṣómābhyaḥ
Genitive सुषोमायाः / सुषोमायै²
suṣómāyāḥ / suṣómāyai²
सुषोमयोः
suṣómayoḥ
सुषोमाणाम्
suṣómāṇām
Locative सुषोमायाम्
suṣómāyām
सुषोमयोः
suṣómayoḥ
सुषोमासु
suṣómāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas