सुहार्द्

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From सु- (su-, good) +‎ हृद् (hṛd, heart).

Pronunciation

edit

Adjective

edit

सुहार्द् (suhā́rd) stem

  1. having a good interior, i.e. a good stomach
  2. having a good or loving heart, kind, benevolent, a friend

Declension

edit
Masculine root-stem declension of सुहार्द् (suhā́rd)
Singular Dual Plural
Nominative सुहार्त्
suhā́rt
सुहार्दौ / सुहार्दा¹
suhā́rdau / suhā́rdā¹
सुहार्दः
suhā́rdaḥ
Vocative सुहार्त्
súhārt
सुहार्दौ / सुहार्दा¹
súhārdau / súhārdā¹
सुहार्दः
súhārdaḥ
Accusative सुहार्दम्
suhā́rdam
सुहार्दौ / सुहार्दा¹
suhā́rdau / suhā́rdā¹
सुहार्दः
suhā́rdaḥ
Instrumental सुहार्दा
suhā́rdā
सुहार्द्भ्याम्
suhā́rdbhyām
सुहार्द्भिः
suhā́rdbhiḥ
Dative सुहार्दे
suhā́rde
सुहार्द्भ्याम्
suhā́rdbhyām
सुहार्द्भ्यः
suhā́rdbhyaḥ
Ablative सुहार्दः
suhā́rdaḥ
सुहार्द्भ्याम्
suhā́rdbhyām
सुहार्द्भ्यः
suhā́rdbhyaḥ
Genitive सुहार्दः
suhā́rdaḥ
सुहार्दोः
suhā́rdoḥ
सुहार्दाम्
suhā́rdām
Locative सुहार्दि
suhā́rdi
सुहार्दोः
suhā́rdoḥ
सुहार्त्सु
suhā́rtsu
Notes
  • ¹Vedic
Feminine root-stem declension of सुहार्द् (suhā́rd)
Singular Dual Plural
Nominative सुहार्त्
suhā́rt
सुहार्दौ / सुहार्दा¹
suhā́rdau / suhā́rdā¹
सुहार्दः
suhā́rdaḥ
Vocative सुहार्त्
súhārt
सुहार्दौ / सुहार्दा¹
súhārdau / súhārdā¹
सुहार्दः
súhārdaḥ
Accusative सुहार्दम्
suhā́rdam
सुहार्दौ / सुहार्दा¹
suhā́rdau / suhā́rdā¹
सुहार्दः
suhā́rdaḥ
Instrumental सुहार्दा
suhā́rdā
सुहार्द्भ्याम्
suhā́rdbhyām
सुहार्द्भिः
suhā́rdbhiḥ
Dative सुहार्दे
suhā́rde
सुहार्द्भ्याम्
suhā́rdbhyām
सुहार्द्भ्यः
suhā́rdbhyaḥ
Ablative सुहार्दः
suhā́rdaḥ
सुहार्द्भ्याम्
suhā́rdbhyām
सुहार्द्भ्यः
suhā́rdbhyaḥ
Genitive सुहार्दः
suhā́rdaḥ
सुहार्दोः
suhā́rdoḥ
सुहार्दाम्
suhā́rdām
Locative सुहार्दि
suhā́rdi
सुहार्दोः
suhā́rdoḥ
सुहार्त्सु
suhā́rtsu
Notes
  • ¹Vedic
Neuter root-stem declension of सुहार्द् (suhā́rd)
Singular Dual Plural
Nominative सुहार्त्
suhā́rt
सुहार्दी
suhā́rdī
सुहार्दि
suhā́rdi
Vocative सुहार्त्
súhārt
सुहार्दी
súhārdī
सुहार्दि
súhārdi
Accusative सुहार्त्
suhā́rt
सुहार्दी
suhā́rdī
सुहार्दि
suhā́rdi
Instrumental सुहार्दा
suhā́rdā
सुहार्द्भ्याम्
suhā́rdbhyām
सुहार्द्भिः
suhā́rdbhiḥ
Dative सुहार्दे
suhā́rde
सुहार्द्भ्याम्
suhā́rdbhyām
सुहार्द्भ्यः
suhā́rdbhyaḥ
Ablative सुहार्दः
suhā́rdaḥ
सुहार्द्भ्याम्
suhā́rdbhyām
सुहार्द्भ्यः
suhā́rdbhyaḥ
Genitive सुहार्दः
suhā́rdaḥ
सुहार्दोः
suhā́rdoḥ
सुहार्दाम्
suhā́rdām
Locative सुहार्दि
suhā́rdi
सुहार्दोः
suhā́rdoḥ
सुहार्त्सु
suhā́rtsu

References

edit