सूर्यनमस्कार

Sanskrit edit

 
English Wikipedia has an article on:
Wikipedia

Alternative scripts edit

Etymology edit

From सूर्य (sūrya, sun) + नमस्कार (namaskāra, salutation).

Pronunciation edit

Noun edit

सूर्यनमस्कार (sūrya·namaskāra) stemm

  1. adoration of the sun
  2. Sun Salutation, a series of yogic āsanas

Declension edit

Masculine a-stem declension of सूर्यनमस्कार (sūryanamaskāra)
Singular Dual Plural
Nominative सूर्यनमस्कारः
sūryanamaskāraḥ
सूर्यनमस्कारौ / सूर्यनमस्कारा¹
sūryanamaskārau / sūryanamaskārā¹
सूर्यनमस्काराः / सूर्यनमस्कारासः¹
sūryanamaskārāḥ / sūryanamaskārāsaḥ¹
Vocative सूर्यनमस्कार
sūryanamaskāra
सूर्यनमस्कारौ / सूर्यनमस्कारा¹
sūryanamaskārau / sūryanamaskārā¹
सूर्यनमस्काराः / सूर्यनमस्कारासः¹
sūryanamaskārāḥ / sūryanamaskārāsaḥ¹
Accusative सूर्यनमस्कारम्
sūryanamaskāram
सूर्यनमस्कारौ / सूर्यनमस्कारा¹
sūryanamaskārau / sūryanamaskārā¹
सूर्यनमस्कारान्
sūryanamaskārān
Instrumental सूर्यनमस्कारेण
sūryanamaskāreṇa
सूर्यनमस्काराभ्याम्
sūryanamaskārābhyām
सूर्यनमस्कारैः / सूर्यनमस्कारेभिः¹
sūryanamaskāraiḥ / sūryanamaskārebhiḥ¹
Dative सूर्यनमस्काराय
sūryanamaskārāya
सूर्यनमस्काराभ्याम्
sūryanamaskārābhyām
सूर्यनमस्कारेभ्यः
sūryanamaskārebhyaḥ
Ablative सूर्यनमस्कारात्
sūryanamaskārāt
सूर्यनमस्काराभ्याम्
sūryanamaskārābhyām
सूर्यनमस्कारेभ्यः
sūryanamaskārebhyaḥ
Genitive सूर्यनमस्कारस्य
sūryanamaskārasya
सूर्यनमस्कारयोः
sūryanamaskārayoḥ
सूर्यनमस्काराणाम्
sūryanamaskārāṇām
Locative सूर्यनमस्कारे
sūryanamaskāre
सूर्यनमस्कारयोः
sūryanamaskārayoḥ
सूर्यनमस्कारेषु
sūryanamaskāreṣu
Notes
  • ¹Vedic

References edit