सूर्यवार

Hindi edit

Etymology edit

Borrowed from Sanskrit सूर्यवार (sūryavāra). By surface analysis, सूर्य (sūrya, sun) +‎ वार (vār, day).

Pronunciation edit

  • (Delhi) IPA(key): /suːɾ.jə.ʋɑːɾ/, [suːɾ.jɐ.ʋäːɾ]

Noun edit

सूर्यवार (sūryavārm

  1. (rare) Sunday
    Synonyms: रविवार (ravivār), इतवार (itvār)

Declension edit

References edit

Sanskrit edit

Alternative scripts edit

Etymology edit

सूर्य (sūrya, sun) +‎ वार (vāra, day).

Pronunciation edit

Noun edit

सूर्यवार (sūryavāra) stemm

  1. Sunday
    Synonym: भानुवार (bhānuvāra)

Declension edit

Masculine a-stem declension of सूर्यवार (sūryavāra)
Singular Dual Plural
Nominative सूर्यवारः
sūryavāraḥ
सूर्यवारौ / सूर्यवारा¹
sūryavārau / sūryavārā¹
सूर्यवाराः / सूर्यवारासः¹
sūryavārāḥ / sūryavārāsaḥ¹
Vocative सूर्यवार
sūryavāra
सूर्यवारौ / सूर्यवारा¹
sūryavārau / sūryavārā¹
सूर्यवाराः / सूर्यवारासः¹
sūryavārāḥ / sūryavārāsaḥ¹
Accusative सूर्यवारम्
sūryavāram
सूर्यवारौ / सूर्यवारा¹
sūryavārau / sūryavārā¹
सूर्यवारान्
sūryavārān
Instrumental सूर्यवारेण
sūryavāreṇa
सूर्यवाराभ्याम्
sūryavārābhyām
सूर्यवारैः / सूर्यवारेभिः¹
sūryavāraiḥ / sūryavārebhiḥ¹
Dative सूर्यवाराय
sūryavārāya
सूर्यवाराभ्याम्
sūryavārābhyām
सूर्यवारेभ्यः
sūryavārebhyaḥ
Ablative सूर्यवारात्
sūryavārāt
सूर्यवाराभ्याम्
sūryavārābhyām
सूर्यवारेभ्यः
sūryavārebhyaḥ
Genitive सूर्यवारस्य
sūryavārasya
सूर्यवारयोः
sūryavārayoḥ
सूर्यवाराणाम्
sūryavārāṇām
Locative सूर्यवारे
sūryavāre
सूर्यवारयोः
sūryavārayoḥ
सूर्यवारेषु
sūryavāreṣu
Notes
  • ¹Vedic

References edit